अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 12
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आर्षी परानुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
य॑ज्ञाय॒ज्ञिय॑स्य च॒ वै स वा॑मदे॒व्यस्य॑ च य॒ज्ञस्य॑ च॒ यज॑मानस्य च पशू॒नांच॑ प्रि॒यं धाम॑ भवति॒ तस्य॒ दक्षि॑णायां दिशि ॥
स्वर सहित पद पाठय॒ज्ञा॒य॒ज्ञिय॑स्य । च॒ । वै । स: । वा॒म॒ऽदे॒वस्य॑ । च॒ । य॒ज्ञस्य॑ । च॒ । यज॑मानस्य । च॒ । प॒शू॒नाम् । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । तस्य॑ । दक्षि॑णायाम् । दि॒शि ॥२.१२॥
स्वर रहित मन्त्र
यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनांच प्रियं धाम भवति तस्य दक्षिणायां दिशि ॥
स्वर रहित पद पाठयज्ञायज्ञियस्य । च । वै । स: । वामऽदेवस्य । च । यज्ञस्य । च । यजमानस्य । च । पशूनाम् । च । प्रियम् । धाम । भवति । तस्य । दक्षिणायाम् । दिशि ॥२.१२॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 12
भाषार्थ -
(सः) वह श्रद्धालु व्यक्ति (वै) निश्चय से (यज्ञायज्ञियस्य, च) यज्ञायज्ञिय सामगानों का (वामदेव्यस्य च) और वामदेव्य सामगानों का, (यज्ञस्य च) यज्ञ का (यजमानस्य च) तथा यजमान का, (पशूनाम् , च) तथा पशुओं का (प्रियं धाम) प्रिय स्थान अर्थात् प्रेमपात्र (भवति) हो जाता है। (तस्य) उस व्रात्य-संन्यासी की (दक्षिणायाम्, दिशि) दक्षिणादिशा में -