अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 18
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदा ब्राह्मी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
वै॑रू॒पस्य॑ च॒वै स वै॑रा॒जस्य॑ चा॒पां च॒ वरु॑णस्य च॒ राज्ञः॑ प्रि॒यं धाम॑ भवति॒ तस्य॑प्र॒तीच्यां॑ दि॒शि॥
स्वर सहित पद पाठवै॒रू॒पस्य॑ । च॒ । वै । स: । वै॒रा॒जस्य॑ । च॒ । अ॒पाम् । च॒ । वरु॑णस्य । च॒ । राज्ञ॑: । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । तस्य॑ । प्र॒तीच्या॑म् । दि॒शि ॥२.१८॥
स्वर रहित मन्त्र
वैरूपस्य चवै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति तस्यप्रतीच्यां दिशि॥
स्वर रहित पद पाठवैरूपस्य । च । वै । स: । वैराजस्य । च । अपाम् । च । वरुणस्य । च । राज्ञ: । प्रियम् । धाम । भवति । तस्य । प्रतीच्याम् । दिशि ॥२.१८॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 18
भाषार्थ -
(सः) वह श्रद्धालु व्यक्ति (वै) निश्चय से (वैरूपस्य च) वैरूप सामगानों का, (वैराजस्य, च) और वैराज सामगानों का, (अपाम्, च) सामुद्रिक जलीय दृश्यों का, (वरुणस्य, च, राज्ञः) और वरुण राजा का (प्रियम्, धाम) प्रेमपात्र (भवति) हो जाता है। (तस्य) उस व्रात्य-संन्यासी की (प्रतीच्याम्) पश्चिम (दिशि) दिशा में:- [अगला मन्त्र देखो]
टिप्पणी -
[प्रियं धाम = प्रेमपात्र होजाने का अभिप्राय यह है कि ऐसा श्रद्धालु व्यक्ति संन्यासी के सत्संगों से च्युत नहीं किया जाता। संन्यासी जहां भी जाता है वह उसके साथ रह कर सत्संगों का लाभ उठाता है, तथा संन्यासी के सत्संगों के कारण वह परमेश्वर का भी प्यारा बन जाता है]।