Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 22
    सूक्त - अध्यात्म अथवा व्रात्य देवता - साम्नी त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तं श्यै॒तं च॑नौध॒सं च॑ सप्त॒र्षय॑श्च॒ सोम॑श्च॒ राजा॑नु॒व्यचलन् ॥

    स्वर सहित पद पाठ

    तम् । श्यै॒तम् । च॒ । नौ॒ध॒सम् । च॒ । स॒प्त॒ऽऋ॒षय॑: । च॒ । सोम॑:। च॒ । राजा॑ । अ॒नु॒ऽव्य᳡चलन् ॥२.२२॥


    स्वर रहित मन्त्र

    तं श्यैतं चनौधसं च सप्तर्षयश्च सोमश्च राजानुव्यचलन् ॥

    स्वर रहित पद पाठ

    तम् । श्यैतम् । च । नौधसम् । च । सप्तऽऋषय: । च । सोम:। च । राजा । अनुऽव्यचलन् ॥२.२२॥

    अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 22

    भाषार्थ -
    (तम्, अनु) उस व्रात्य-संन्यासी के अनुकूल होकर, (श्यैतम्, च) श्यैतनामक सामगान (नौधसम्, च) और नौधसनामक सामगान, (सप्तर्षयः, च) सप्तर्षि१ या सप्तर्षिनक्षत्रमण्डल, (सोमः च) तथा जगदुत्पादक परमेश्वर (व्यचलन्) चले।

    इस भाष्य को एडिट करें
    Top