अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 24
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदा ब्राह्मी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
श्यै॒तस्य॑ च॒ वैस नौ॑ध॒सस्य॑ च सप्तर्षी॒णां च॒ सोम॑स्य च॒ राज्ञः॑ प्रि॒यं धाम॑ भवति॒ तस्योदी॑च्यां दि॒शि ॥
स्वर सहित पद पाठश्यै॒तस्य॑ । च॒ । वै । स: । नौ॒ध॒सस्य॑ । च॒ । स॒प्त॒ऽऋ॒षी॒णाम् । च॒ । सोम॑स्य । च॒ । राज्ञ॑: । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । तस्य॑ । उदी॑च्याम् । दि॒शि ॥२.२४॥
स्वर रहित मन्त्र
श्यैतस्य च वैस नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति तस्योदीच्यां दिशि ॥
स्वर रहित पद पाठश्यैतस्य । च । वै । स: । नौधसस्य । च । सप्तऽऋषीणाम् । च । सोमस्य । च । राज्ञ: । प्रियम् । धाम । भवति । तस्य । उदीच्याम् । दिशि ॥२.२४॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 24
भाषार्थ -
(सः) वह श्रद्धालु व्यक्ति (वै) निश्चय से (श्यैतस्य, च) श्यैतनामक सामगानों का, (नौधसस्य, च) और नौधसनामक सामगानों का, (सप्तर्षीणाम्, च) सप्तर्षि स्थान तथा इन्द्रियवशीकार का, (सोमस्य, च) तथा जगदुत्पादक परमेश्वर का (प्रियम्, धाम) प्रेमपात्र (भवति) हो जाता है। (तस्य) उस व्रात्य संन्यासी की (उदीच्याम्, दिशि) उत्तर दिशा में:- (अगला मन्त्र देखो)
टिप्पणी -
[अभिप्राय यह कि श्रद्धालु व्यक्ति, व्रात्य का संगी हो कर भक्ति के गान सुनता, उत्तरदिशा के प्रदेशों की यात्रा करता और सत्संगों का लाभ उठाता है]।