अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 14
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी पङ्क्ति,पदपङ्क्ति,त्रिपदा प्राजापत्या त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
अ॑मावा॒स्या चपौर्णमा॒सी च॑ परिष्क॒न्दौ मनो॑ विप॒थम्। मा॑त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौवा॒तः सार॑थी रे॒ष्मा प्र॑तो॒दः। की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठअ॒मा॒ऽवा॒स्या᳡ । च॒ । पौ॒र्ण॒ऽमा॒सी । च॒ । प॒रि॒ऽस्क॒न्दौ । मन॑: । वि॒ऽप॒थम् । मा॒त॒रिश्वा॑ । च॒ । पव॑मान: । च॒ । वि॒प॒थ॒ऽवा॒हौ । वात॑: । सार॑थि: । रे॒ष्मा । प्र॒ऽतो॒द: । की॒र्ति: । च॒ । यश॑: । च॒ । पु॒र॒:ऽस॒रौ । आ । ए॒न॒म् । की॒र्ति: । ग॒च्छ॒ति॒ । आ । यश॑: । ग॒च्छ॒ति॒ । य: । ए॒वम् । वेद॑ ।॥२.१४॥
स्वर रहित मन्त्र
अमावास्या चपौर्णमासी च परिष्कन्दौ मनो विपथम्। मातरिश्वा च पवमानश्च विपथवाहौवातः सारथी रेष्मा प्रतोदः। कीर्तिश्च यशश्च पुरःसरावैनंकीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥
स्वर रहित पद पाठअमाऽवास्या । च । पौर्णऽमासी । च । परिऽस्कन्दौ । मन: । विऽपथम् । मातरिश्वा । च । पवमान: । च । विपथऽवाहौ । वात: । सारथि: । रेष्मा । प्रऽतोद: । कीर्ति: । च । यश: । च । पुर:ऽसरौ । आ । एनम् । कीर्ति: । गच्छति । आ । यश: । गच्छति । य: । एवम् । वेद ।॥२.१४॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 14
भाषार्थ -
(आमावास्या च) अमावास्या (पौर्णमासी च) और पौर्णमासी (परिष्कन्दौ) चारों ओर से रक्षक होते हैं, (मनो विपथम्) मन विविध-पथगामी रथ होता है, -शेष पूर्ववत् (मन्त्र ७, ८)।
टिप्पणी -
[अमावास्या और पौर्णमासी दोनों का सम्बन्ध दक्षिण दिशा के साथ दर्शाया है। ये दोनों दक्षिण दिशा में इकट्ठे नहीं हो सकते। यदि दक्षिण दिशा में अमावास्या होंगी तो उत्तर दिशा में पौर्णमासी, और यदि दक्षिण दिशा में पौर्णमासी होगी तो उत्तर दिशा में अमावास्या होगी। अमावास्या और पौर्णमासी परस्पर छः राशियों के या १८० डिग्री के अन्तर पर स्थित होती हैं। इसलिये यहां अमावास्येष्टि अर्थात् दर्शेष्टि और पौर्णमास्येष्टि का अभिप्राय सम्भव है। सूक्त २, मन्त्र १०,११,१२ में, यज्ञ और यजमान का वर्णन है, जो कि अमावास्येष्टि तथा पौर्णमास्येष्टि के साथ सुसङ्गत प्रतीत होता है।]