अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 17
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदा विराट् आर्षी पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
वै॑रू॒पाय॑ च॒ वैस वै॑रा॒जाय॑ चा॒द्भ्यश्च॒ वरु॑णाय च॒ राज्ञ॒ आ वृ॑श्चते॒ य ए॒वं वि॒द्वांसं॒व्रात्य॑मुप॒वद॑ति ॥
स्वर सहित पद पाठवै॒रू॒पाय॑ । च॒ । वै । स: । वै॒रा॒जाय॑ । च॒ । अ॒त्ऽभ्य: । च॒ । वरु॑णाय । च॒ । राज्ञे॑ । आ । वृ॒श्च॒ते॒ । य: । ए॒वम् । वि॒द्वांस॑म् । व्रात्य॑म् । उ॒प॒ऽवद॑ति ॥२.१७॥
स्वर रहित मन्त्र
वैरूपाय च वैस वैराजाय चाद्भ्यश्च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसंव्रात्यमुपवदति ॥
स्वर रहित पद पाठवैरूपाय । च । वै । स: । वैराजाय । च । अत्ऽभ्य: । च । वरुणाय । च । राज्ञे । आ । वृश्चते । य: । एवम् । विद्वांसम् । व्रात्यम् । उपऽवदति ॥२.१७॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 17
भाषार्थ -
(वै) निश्चय से (सः) वह व्यक्ति, (वैरूपाय च) वैरूप सामगानों से, (वैराजाय च) और वैराज सामगानों से, (अद्भ्यः च) सामुद्रिक जलीय दृश्यों से, (वरुणाय च राज्ञः) और वरुण राजा की कृपा से, (आ वृश्चते) अपने-आप को पूर्णतया वञ्चित कर लेता है (यः) जो कि (एवम्) इस प्रकार के (विद्वांसम्) विद्वान् (व्रात्यम्) व्रती तथा परहितकारी संन्यासी के (उप) समीप अर्थात् संगति में रहकर (वदति) उस के साथ वाद-विवाद करता है।