Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 24
    ऋषिः - त्रिशोक ऋषिः देवता - इन्द्रो देवता छन्दः - निचृद्गायत्री स्वरः - षड्जः
    5

    बृ॒हन्निदि॒ध्मऽए॑षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरुः॑।येषा॒मिन्द्रो॒ युवा॒ सखा॑॥२४॥

    स्वर सहित पद पाठ

    बृ॒हन्। इत्। इ॒ध्मः। ए॒षा॒म्। भूरि॑। श॒स्तम्। पृ॒थुः। स्वरुः॑ ॥ येषा॑म्। इन्द्रः॑। युवा॑। सखा॑ ॥२४ ॥


    स्वर रहित मन्त्र

    बृहन्निदिध्मऽएषाम्भूरि शस्तम्पृथुः स्वरुः । येषामिन्द्रो युवा सखा ॥


    स्वर रहित पद पाठ

    बृहन्। इत्। इध्मः। एषाम्। भूरि। शस्तम्। पृथुः। स्वरुः॥ येषाम्। इन्द्रः। युवा। सखा॥२४॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 24
    Acknowledgment

    अन्वयः - येषामिध्मः पृथुः स्वरुर्युवा बृहन्निन्द्रः सखाऽस्त्येषामिद् भूरि शस्तं भवति॥२४॥

    पदार्थः -
    (बृहन्) महान् (इत्) एव (इध्मः) प्रदीप्तः (एषाम्) मनुष्याणाम् (भूरि) बहु (शस्तम्) स्तुत्यं कर्म (पृथुः) विस्तीर्णः (स्वरुः) प्रतापकः (येषाम्) (इन्द्रः) परमैश्वर्य्यवान् परमात्मा (युवा) प्राप्तयौवनः (सखा) मित्रम्॥२४॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यस्योत्तमः परमेश्वरः सखा भवेत्, स यथाऽस्मिन् ब्रह्माण्डे सूर्य्यः प्रतापयुक्तोऽस्ति, तथा प्रतापयुक्तः स्यात्॥२४॥

    इस भाष्य को एडिट करें
    Top