Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 48
    ऋषिः - प्रतिक्षत्र ऋषिः देवता - विश्वेदेवा देवताः छन्दः - निचृत त्रिष्टुप् स्वरः - धैवतः
    6

    अग्न॒ऽइन्द्र॒ वरु॑ण॒ मित्र॒ देवाः॒ शर्द्धः॒ प्र य॑न्त॒ मारु॑तो॒त वि॑ष्णो।उ॒भा नास॑त्या रु॒द्रोऽअ॑ध॒ ग्नाः पू॒षा भगः॒ सर॑स्वती जुषन्त॥४८॥

    स्वर सहित पद पाठ

    अग्ने॑। इन्द्र॑। वरु॑ण। मित्र॑। देवाः॑। शर्द्धः॑। प्र। य॒न्त॒। मारु॑त। उ॒त। वि॒ष्णो॒ऽइति॑ विष्णो ॥ उ॒भा। नास॑त्या। रु॒द्रः। अध॑। ग्नाः। पू॒षा। भगः॑। सर॑स्वती। जु॒ष॒न्त॒ ॥४८ ॥


    स्वर रहित मन्त्र

    अग्नऽइन्द्र वरुण मित्र देवाः शर्धः प्रयन्त मारुतोत विष्णो । उभा नासत्या रुद्रोऽअध ग्नाः पूषा भगः सरस्वती जुषन्त ॥


    स्वर रहित पद पाठ

    अग्ने। इन्द्र। वरुण। मित्र। देवाः। शर्द्धः। प्र। यन्त। मारुत। उत। विष्णोऽइति विष्णो॥ उभा। नासत्या। रुद्रः। अध। ग्नाः। पूषा। भगः। सरस्वती। जुषन्त॥४८॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 48
    Acknowledgment

    अन्वयः - हे अग्ने इन्द्र वरुण मित्र मारुतोत विष्णो! देवा यूयमस्मभ्यं शर्द्धः प्रयन्त। उभा नासत्या रुद्रो ग्नाः पूषा भगोऽध सरस्वती चाऽस्माञ्जुषन्त॥४८॥

    पदार्थः -
    (अग्ने) विद्याप्रकाशक (इन्द्र) महैश्वर्ययुक्त (वरुण) अतिश्रेष्ठ (मित्र) सुहृत् (देवाः) विद्वांसः (शर्द्धः) शरीरात्मबलम् (प्र) (यन्त) प्रयच्छत। अत्र शपो लुक्। (मारुत) मनुष्याणां मध्ये वर्त्तमान (उत) अपि (विष्णो) व्यापनशील (उभा) द्वौ (नासत्या) अविद्यमानासत्यस्वरूपावध्यापकोपदेशकौ (रुद्रः) दुष्टानां रोदयिता (अध) अथ (ग्नाः) सुशिक्षिता वाचः (पूषा) पोषकः (भगः) ऐश्वर्यवान् (सरस्वती) प्रशस्तज्ञानयुक्ता स्त्री (जुषन्त) सेवन्ताम्। अत्राडभावः॥४८॥

    भावार्थः - मनुष्यैर्विदुषां सेवनेन विद्यासुशिक्षे गृहीत्वाऽन्येऽपि विद्वांसः कार्य्याः॥४८॥

    इस भाष्य को एडिट करें
    Top