Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 61
    ऋषिः - भरद्वाज ऋषिः देवता - इन्द्राग्नी देवते छन्दः - निचृद्गायत्री स्वरः - षड्जः
    5

    उ॒ग्रा वि॑घ॒निना॒ मृध॑ऽइन्द्रा॒ग्नी ह॑वामहे। ता नो॑ मृडातऽई॒दृशे॑॥६१॥

    स्वर सहित पद पाठ

    उ॒ग्रा। विघ॒निनेति॑ विऽघ॒निना॑। मृधः॑। इ॒न्द्रा॒ग्नीऽइती॑न्द्रा॒ग्नी। ह॒वा॒म॒हे॒ ॥ ता। नः॒। मृ॒डा॒तः॒। ई॒दृशे॑ ॥६१ ॥


    स्वर रहित मन्त्र

    उग्रा विघनिना मृधऽइन्द्राग्नी हवामहे । ता नो मृडात ईदृशे ॥


    स्वर रहित पद पाठ

    उग्रा। विघनिनेति विऽघनिना। मृधः। इन्द्राग्नीऽइतीन्द्राग्नी। हवामहे॥ ता। नः। मृडातः। ईदृशे॥६१॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 61
    Acknowledgment

    अन्वयः - हे मनुष्याः! वयं यावुग्रा मृधो विघनिनेन्द्राग्नी हवामहे ता ईदृशे नोऽस्मान् मृडातः॥६१॥

    पदार्थः -
    (उग्रा) उग्रबलौ तेजस्विस्वभावौ। अत्र विभक्तेर्लुक् संहितायाम् [अ॰६.३.११४] इति दीर्घः। (विघनिना) विशेषेण हन्तारौ (मृधः) हिंसकान् (इन्द्राग्नी) सभासेनाधीशौ (हवामहे) आह्वयामः (ता) तौ (नः) अस्मान् (मृडातः) सुखयतः (ईदृशे) ईदृग्लक्षणे सङ्ग्रामादिव्यवहारे॥६१॥

    भावार्थः - यौ सभासेनाध्यक्षौ पक्षपातं विहाय बलं वर्द्धयित्वा शत्रून् विजयेते, तौ सर्वेषां सुखप्रदौ भवतः॥६१॥

    इस भाष्य को एडिट करें
    Top