Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 29
    सूक्त - अथर्वा देवता - भूमिः छन्दः - त्रिष्टुप् सूक्तम् - भूमि सूक्त

    वि॒मृग्व॑रीं पृथि॒वीमा व॑दामि क्ष॒मां भूमिं॒ ब्रह्म॑णा वावृधा॒नाम्। ऊर्जं॑ पु॒ष्टं बिभ्र॑तीमन्नभा॒गं घृ॒तं त्वा॑भि॒ नि षी॑देम भूमे ॥

    स्वर सहित पद पाठ

    वि॒ऽमृग्व॑रीम् । पृ॒थि॒वीम् । आ । व॒दा॒मि॒ । क्ष॒माम् । भूमि॑म् । ब्रह्म॑णा । व॒वृ॒धा॒नाम् । ऊर्ज॑म् । पु॒ष्टम् । बिभ्र॑तीम् । अ॒न्न॒ऽभा॒गम् । घृ॒तम् । त्वा॒ । अ॒भि । नि । सी॒दे॒म॒ । भू॒मे॒ ॥१.२९॥


    स्वर रहित मन्त्र

    विमृग्वरीं पृथिवीमा वदामि क्षमां भूमिं ब्रह्मणा वावृधानाम्। ऊर्जं पुष्टं बिभ्रतीमन्नभागं घृतं त्वाभि नि षीदेम भूमे ॥

    स्वर रहित पद पाठ

    विऽमृग्वरीम् । पृथिवीम् । आ । वदामि । क्षमाम् । भूमिम् । ब्रह्मणा । ववृधानाम् । ऊर्जम् । पुष्टम् । बिभ्रतीम् । अन्नऽभागम् । घृतम् । त्वा । अभि । नि । सीदेम । भूमे ॥१.२९॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 29

    Meaning -
    To Earth, sacred mother, pure, unhurt, forbearing, growing by divine power and celebrated with Vedic songs of adoration, bearing food, energy, and every body’s share of nourishment and ghrta, I say: O motherland, let us all sit with you together at peace.

    इस भाष्य को एडिट करें
    Top