अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 47
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - षट्पदानुष्टुब्गर्भा परातिशक्वरी
सूक्तम् - भूमि सूक्त
ये ते॒ पन्था॑नो ब॒हवो॑ ज॒नाय॑ना॒ रथ॑स्य॒ वर्त्मान॑सश्च॒ यात॑वे। यैः सं॒चर॑न्त्यु॒भये॑ भद्रपा॒पास्तं पन्था॑नं जयेमानमि॒त्रम॑तस्क॒रं यच्छि॒वं तेन॑ नो मृड ॥
स्वर सहित पद पाठये । ते॒ । पन्था॑न: । ब॒हव॑: । ज॒न॒ऽअय॑ना: । रथ॑स्य । वर्त्म॑ । अन॑स: । च॒ । यात॑वे । यै: । स॒म्ऽच॑रन्ति । उ॒भये॑ । भ॒द्र॒ऽपा॒पा: । तम् । पन्था॑नम् । ज॒ये॒म॒ । अ॒न॒मि॒त्रम् । अ॒त॒स्क॒रम् । यत् । शि॒वम् । तेन॑ । न॒: । मृ॒ड॒ ॥१.४७॥
स्वर रहित मन्त्र
ये ते पन्थानो बहवो जनायना रथस्य वर्त्मानसश्च यातवे। यैः संचरन्त्युभये भद्रपापास्तं पन्थानं जयेमानमित्रमतस्करं यच्छिवं तेन नो मृड ॥
स्वर रहित पद पाठये । ते । पन्थान: । बहव: । जनऽअयना: । रथस्य । वर्त्म । अनस: । च । यातवे । यै: । सम्ऽचरन्ति । उभये । भद्रऽपापा: । तम् । पन्थानम् । जयेम । अनमित्रम् । अतस्करम् । यत् । शिवम् । तेन । न: । मृड ॥१.४७॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 47
Subject - The Song of Mother Earth
Meaning -
Many are the paths and highways for carts and chariots meant for public transport, by which both good people and bad elements of society travel. Pray let us control them and make them free from enemies, thieves, robbers and smugglers. O Mother Earth, bless us with that which is good.