Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 61
    सूक्त - अथर्वा देवता - भूमिः छन्दः - पुरोबार्हता त्रिष्टुप् सूक्तम् - भूमि सूक्त

    त्वम॑स्या॒वप॑नी॒ जना॑ना॒मदि॑तिः काम॒दुघा॑ पप्रथा॒ना। यत्त॑ ऊ॒नं तत्त॒ आ पू॑रयाति प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ ॥

    स्वर सहित पद पाठ

    त्वम् । अ॒सि॒ । आ॒ऽवप॑नी । जना॑नाम् । अदि॑ति: । का॒म॒ऽदुघा॑ । प॒प्र॒था॒ना । यत् । ते॒ । ऊ॒नम् । तत् । ते॒ । आ । पू॒र॒य॒ति॒ । प्र॒जाऽप॑ति: । प्र॒थ॒म॒ऽजा: । ऋ॒तस्य॑ ॥१.६१॥


    स्वर रहित मन्त्र

    त्वमस्यावपनी जनानामदितिः कामदुघा पप्रथाना। यत्त ऊनं तत्त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ॥

    स्वर रहित पद पाठ

    त्वम् । असि । आऽवपनी । जनानाम् । अदिति: । कामऽदुघा । पप्रथाना । यत् । ते । ऊनम् । तत् । ते । आ । पूरयति । प्रजाऽपति: । प्रथमऽजा: । ऋतस्य ॥१.६१॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 61

    Meaning -
    Earth Mother, you are Aditi, unbreakable and indivisible, giver of fulfilment, growing and expansive in living potential. You provide the field of production, growth and development for humanity. And whatever is wanted of you for such growth, Prajapati, first self¬ manifest Divinity and father creator and sustainer of life forms, in the course of creative evolution and the Law of Mutability, replenishes and fulfils.

    इस भाष्य को एडिट करें
    Top