अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 16
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - एकावसाना साम्नी त्रिष्टुप्
सूक्तम् - भूमि सूक्त
ता नः॑ प्र॒जाः सं दु॑ह्रतां सम॒ग्रा वा॒चो मधु॑ पृथिवि धेहि॒ मह्य॑म् ॥
स्वर सहित पद पाठता: । न॒: । प्र॒ऽजा: । सम् । दु॒ह्र॒ता॒म् । स॒म्ऽअ॒ग्रा: । वा॒च: । मधु॑ । पृ॒थि॒वि॒ । धे॒हि॒ । मह्य॑म् ॥१.१६॥
स्वर रहित मन्त्र
ता नः प्रजाः सं दुह्रतां समग्रा वाचो मधु पृथिवि धेहि मह्यम् ॥
स्वर रहित पद पाठता: । न: । प्रऽजा: । सम् । दुह्रताम् । सम्ऽअग्रा: । वाच: । मधु । पृथिवि । धेहि । मह्यम् ॥१.१६॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 16
Subject - The Song of Mother Earth
Meaning -
Let all these people, your children, together receive the mother’s gift of nourishment, sustenance and support. O Mother Earth, bless me with honey sweets of the Common Word and mutual discourse, pray establish me therein.