Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 38
    सूक्त - अथर्वा देवता - भूमिः छन्दः - त्र्यवसाना षट्पदा जगती सूक्तम् - भूमि सूक्त

    यस्यां॑ सदोहविर्धा॒ने यूपो॒ यस्यां॑ निमी॒यते॑। ब्र॒ह्माणो॒ यस्या॒मर्च॑न्त्यृ॒ग्भिः साम्ना॑ यजु॒र्विदः॑। यु॒ज्यन्ते॒ यस्या॑मृ॒त्विजः॒ सोम॒मिन्द्रा॑य॒ पात॑वे ॥

    स्वर सहित पद पाठ

    यस्या॑म् । स॒दा॒ह॒वि॒र्धा॒ने इति॑ स॒द॒:ऽह॒वि॒र्धा॒ने । यूप॑: । यस्या॑म् । नि॒ऽमी॒यते॑ । ब्र॒ह्माण॑: । यस्या॑म् । अर्च॑न्ति । ऋ॒क्ऽभि: । साम्ना॑ । य॒जु॒:ऽविद॑: । यु॒ज्यन्ते॑ । यस्या॑म् । ऋ॒त्विज॑: । सोम॑म् । इन्द्रा॑य । पात॑वे ॥१.३८॥


    स्वर रहित मन्त्र

    यस्यां सदोहविर्धाने यूपो यस्यां निमीयते। ब्रह्माणो यस्यामर्चन्त्यृग्भिः साम्ना यजुर्विदः। युज्यन्ते यस्यामृत्विजः सोममिन्द्राय पातवे ॥

    स्वर रहित पद पाठ

    यस्याम् । सदाहविर्धाने इति सद:ऽहविर्धाने । यूप: । यस्याम् । निऽमीयते । ब्रह्माण: । यस्याम् । अर्चन्ति । ऋक्ऽभि: । साम्ना । यजु:ऽविद: । युज्यन्ते । यस्याम् । ऋत्विज: । सोमम् । इन्द्राय । पातवे ॥१.३८॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 38

    Meaning -
    Whereon halls of residence and stores of havi are built for congregations of yajna-performers, where pillars are designed and raised for the yajna sessions, where sagely scholars of Yajurveda worship the Lord of Universe with Rks and Samans, where high priests engage in yajna and distil the soma for oblations to Indra, Lord Omnipotent: such is our Mother Earth.

    इस भाष्य को एडिट करें
    Top