Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 9
    सूक्त - अथर्वा देवता - भूमिः छन्दः - परानुष्टुप्त्रिष्टुप् सूक्तम् - भूमि सूक्त

    यस्या॒मापः॑ परिच॒राः स॑मा॒नीर॑होरा॒त्रे अप्र॑मादं॒ क्षर॑न्ति। सा नो॒ भूमि॒र्भूरि॑धारा॒ पयो॑ दुहा॒मथो॑ उक्षतु॒ वर्च॑सा ॥

    स्वर सहित पद पाठ

    यस्या॑म् । आप॑: । प॒रि॒ऽच॒रा: । स॒मा॒नी: । अ॒हो॒रा॒त्रे इति॑ । अप्र॑ऽमादम् । क्षर॑न्ति । सा । न॒: । भूमि॑: । भूरि॑ऽधारा । पय॑: । दु॒हा॒म् । अथो॒ इति॑ । उ॒क्ष॒तु॒ । वर्च॑सा ॥१.९॥


    स्वर रहित मन्त्र

    यस्यामापः परिचराः समानीरहोरात्रे अप्रमादं क्षरन्ति। सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षतु वर्चसा ॥

    स्वर रहित पद पाठ

    यस्याम् । आप: । परिऽचरा: । समानी: । अहोरात्रे इति । अप्रऽमादम् । क्षरन्ति । सा । न: । भूमि: । भूरिऽधारा । पय: । दुहाम् । अथो इति । उक्षतु । वर्चसा ॥१.९॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 9

    Meaning -
    On which free flowing rivers flow continuously day and night without relent, may that earth of abundant streams and rivers bless us with refreshing waters and consecrate us with light and splendour.

    इस भाष्य को एडिट करें
    Top