अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 31
यास्ते॒ प्राचीः॑ प्र॒दिशो॒ या उदी॑ची॒र्यास्ते॑ भूमे अध॒राद्याश्च॑ प॒श्चात्। स्यो॒नास्ता मह्यं॒ चर॑ते भवन्तु॒ मा नि प॑प्तं॒ भुव॑ने शिश्रिया॒णः ॥
स्वर सहित पद पाठया: । ते॒ । प्राची॑: । प्र॒ऽदिश॑: । या: । उदी॑ची: । या: । ते॒ । भू॒मे॒ । अ॒ध॒रात् । या: । च॒ । प॒श्चात् । स्यो॒ना: । ता: । मह्य॑म् । चर॑ते । भ॒व॒न्तु॒ । मा । नि । प॒प्त॒म् । भुव॑ने । शि॒श्रि॒याण: ॥१.३१॥
स्वर रहित मन्त्र
यास्ते प्राचीः प्रदिशो या उदीचीर्यास्ते भूमे अधराद्याश्च पश्चात्। स्योनास्ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाणः ॥
स्वर रहित पद पाठया: । ते । प्राची: । प्रऽदिश: । या: । उदीची: । या: । ते । भूमे । अधरात् । या: । च । पश्चात् । स्योना: । ता: । मह्यम् । चरते । भवन्तु । मा । नि । पप्तम् । भुवने । शिश्रियाण: ॥१.३१॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 31
Subject - The Song of Mother Earth
Meaning -
May your regions in front or at the back, up or down, O Mother Earth, all directions and sub-directions, where I live and move, be good and auspicious to me. As long as I live with your support in the world, let me never stumble and never fall down.