Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 45
    सूक्त - अथर्वा देवता - भूमिः छन्दः - जगती सूक्तम् - भूमि सूक्त

    जनं॒ बिभ्र॑ती बहु॒धा विवा॑चसं॒ नाना॑धर्माणं पृथि॒वी य॑थौक॒सम्। स॒हस्रं॒ धारा॒ द्रवि॑णस्य मे दुहां ध्रु॒वेव॑ धे॒नुरन॑पस्फुरन्ती ॥

    स्वर सहित पद पाठ

    जन॑म् । बिभ्र॑ती । ब॒हु॒ऽधा । विऽवा॑चसम् । नाना॑ऽधर्माणम् । पृ॒थि॒वी । य॒था॒ऽओ॒क॒सम् । स॒हस्र॑म् । धारा॑: । द्रवि॑णस्य । मे॒ । दु॒हा॒म् । ध्रु॒वाऽइ॑व । धे॒नु: । अन॑पऽस्‍फुरन्ती ॥१.४५॥


    स्वर रहित मन्त्र

    जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम्। सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुरनपस्फुरन्ती ॥

    स्वर रहित पद पाठ

    जनम् । बिभ्रती । बहुऽधा । विऽवाचसम् । नानाऽधर्माणम् । पृथिवी । यथाऽओकसम् । सहस्रम् । धारा: । द्रविणस्य । मे । दुहाम् । ध्रुवाऽइव । धेनु: । अनपऽस्‍फुरन्ती ॥१.४५॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 45

    Meaning -
    Bearing and sustaining many people speaking different languages and observing different forms of Dharma and Karma in life, conduct and profession in many different ways like a family living in the same one home, may the wide and varied earth mother, constant, firm and undisturbed, give me a thousand showers and streams of wealth like the mother cow profusely giving streams of milk steadily, continuously and patiently. (This mantra may be interpreted as the prayer of a ruler as well as of a citizen of the country which, in this sukta, should be interpreted as the world.)

    इस भाष्य को एडिट करें
    Top