Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 60
    सूक्त - अथर्वा देवता - भूमिः छन्दः - त्रिष्टुप् सूक्तम् - भूमि सूक्त

    याम॒न्वैच्छ॑द्ध॒विषा॑ वि॒श्वक॑र्मा॒न्तर॑र्ण॒वे रज॑सि॒ प्रवि॑ष्टाम्। भु॑जि॒ष्यं पात्रं॒ निहि॑तं॒ गुहा॒ यदा॒विर्भोगे॑ अभवन्मातृ॒मद्भ्यः॑ ॥

    स्वर सहित पद पाठ

    याम् । अ॒नु॒ऽऐच्छ॑त् । ह॒विषा॑ । वि॒श्वऽक॑र्मा । अ॒न्त: । अ॒र्ण॒वे । रज॑सि । प्रऽवि॑ष्टाम् । भु॒मि॒ष्य᳡म् । पात्र॑म् । निऽहि॑तम् । गुहा॑ । यत् । आ॒वि: । भोगे॑ । अ॒भ॒व॒त् । मा॒तृ॒मत्ऽभ्य॑: ॥१.६०॥


    स्वर रहित मन्त्र

    यामन्वैच्छद्धविषा विश्वकर्मान्तरर्णवे रजसि प्रविष्टाम्। भुजिष्यं पात्रं निहितं गुहा यदाविर्भोगे अभवन्मातृमद्भ्यः ॥

    स्वर रहित पद पाठ

    याम् । अनुऽऐच्छत् । हविषा । विश्वऽकर्मा । अन्त: । अर्णवे । रजसि । प्रऽविष्टाम् । भुमिष्यम् । पात्रम् । निऽहितम् । गुहा । यत् । आवि: । भोगे । अभवत् । मातृमत्ऽभ्य: ॥१.६०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 60

    Meaning -
    When Vishvakarma, maker of the universe, wished to evolve and form the earth which was then contained in the spatial ocean of waters, and, further, when he wished to vest it with all the materials favourable to the emergence and support of life in the course of natural evolution, then all the nutriments of food and drink implicit in the mysterious cave of Mother Nature meant for all forms of life were born of Mother Earth, grew up and came into existence. (For the natural evolution of life from Divine Will and the existential mutation of Nature refer to Taittiriya Upanishad 2, 1.)

    इस भाष्य को एडिट करें
    Top