अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 43
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - विराडास्तारपङ्क्तिः
सूक्तम् - भूमि सूक्त
यस्याः॒ पुरो॑ दे॒वकृ॑ताः॒ क्षेत्रे॒ यस्या॑ विकु॒र्वते॑। प्र॒जाप॑तिः पृथि॒वीं वि॒श्वग॑र्भा॒माशा॑माशां॒ रण्यां॑ नः कृणोतु ॥
स्वर सहित पद पाठयस्या॑: । पुर॑: । दे॒वऽकृ॑ता: । क्षेत्रे॑ । यस्या॑: । वि॒ऽकु॒र्वते॑ । प्र॒जाऽप॑ति: । पृ॒थि॒वीम् । वि॒श्वऽग॑र्भाम् । आशा॑म्ऽआशाम् । रण्या॑म् । न॒: । कृ॒णो॒तु॒ ॥१.४३॥
स्वर रहित मन्त्र
यस्याः पुरो देवकृताः क्षेत्रे यस्या विकुर्वते। प्रजापतिः पृथिवीं विश्वगर्भामाशामाशां रण्यां नः कृणोतु ॥
स्वर रहित पद पाठयस्या: । पुर: । देवऽकृता: । क्षेत्रे । यस्या: । विऽकुर्वते । प्रजाऽपति: । पृथिवीम् । विश्वऽगर्भाम् । आशाम्ऽआशाम् । रण्याम् । न: । कृणोतु ॥१.४३॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 43
Subject - The Song of Mother Earth
Meaning -
Whose cities are created, designed and built by divine architects, in whose fields various productive projects are pursued and perfected, may Prajapati, lord of the people, render that Earth Mother of the world in every place in every direction happy and joyous for us.