अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 57
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - पुरोऽतिजागता जगती
सूक्तम् - भूमि सूक्त
अश्व॑ इव॒ रजो॑ दुधुवे॒ वि ताञ्जना॒न्य आक्षि॑यन्पृथि॒वीं यादजा॑यत। म॒न्द्राग्रेत्व॑री॒ भुव॑नस्य गो॒पा वन॒स्पती॑नां॒ गृभि॒रोष॑धीनाम् ॥
स्वर सहित पद पाठअश्व॑:ऽइव । रज॑: । दु॒धु॒वे॒ । वि । तान् । जना॑न् । ये । आ॒ऽअक्षि॑यन् । पृ॒थि॒वीम् । यात् । आजा॑यत । म॒न्द्रा । अ॒ग्र॒ऽइत्व॑री । भुव॑नस्य । गो॒पा: । वन॒स्पती॑नाम् । गृभि॑: । ओष॑धीनाम् ॥१.५७॥
स्वर रहित मन्त्र
अश्व इव रजो दुधुवे वि ताञ्जनान्य आक्षियन्पृथिवीं यादजायत। मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम् ॥
स्वर रहित पद पाठअश्व:ऽइव । रज: । दुधुवे । वि । तान् । जनान् । ये । आऽअक्षियन् । पृथिवीम् । यात् । आजायत । मन्द्रा । अग्रऽइत्वरी । भुवनस्य । गोपा: । वनस्पतीनाम् । गृभि: । ओषधीनाम् ॥१.५७॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 57
Subject - The Song of Mother Earth
Meaning -
Happy, calm, and moving forward at a pleasant, undisturbing pace, protector of her earthly world, bearer and sustainer of herbs and trees, ever since she was bom, the Earth Mother, like a horse that shakes off dust from its body, shakes off those people who live but presume to possess and over-ride her as masters.