अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 56
ये ग्रामा॒ यदर॑ण्यं॒ याः स॒भा अधि॒ भूम्या॑म्। ये सं॑ग्रा॒माः समि॑तय॒स्तेषु॒ चारु॑ वदेम ते ॥
स्वर सहित पद पाठये । ग्रामा॑: । यत् । अर॑ण्यम् । या: । स॒भा: । अधि॑ । भूम्या॑म् । ये । स॒म्ऽग्रा॒मा: । सम्ऽइ॑तय: । तेषु॑ । चारु॑ । व॒दे॒म॒ । ते॒ ॥१.५६॥
स्वर रहित मन्त्र
ये ग्रामा यदरण्यं याः सभा अधि भूम्याम्। ये संग्रामाः समितयस्तेषु चारु वदेम ते ॥
स्वर रहित पद पाठये । ग्रामा: । यत् । अरण्यम् । या: । सभा: । अधि । भूम्याम् । ये । सम्ऽग्रामा: । सम्ऽइतय: । तेषु । चारु । वदेम । ते ॥१.५६॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 56
Subject - The Song of Mother Earth
Meaning -
O Mother, whatever villages and cities there are, or forests, or parliaments and assemblies there are on earth, whatever battles or problems, whatever committees, congregations and conferences there be, we shall speak and perform well everywhere and do you proud.