अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 27
यस्यां॑ वृ॒क्षा वा॑नस्प॒त्या ध्रु॒वास्तिष्ठ॑न्ति वि॒श्वहा॑। पृ॑थि॒वीं वि॒श्वधा॑यसं धृ॒ताम॒च्छाव॑दामसि ॥
स्वर सहित पद पाठयस्या॑म् । वृ॒क्षा: । वा॒न॒स्प॒त्या: । ध्रु॒वा: । तिष्ठ॑न्ति । वि॒श्वहा॑ । पृ॒थि॒वीम् । वि॒श्वऽधा॑यसम् । धृ॒ताम् । अ॒च्छ॒ऽआव॑दामसि ॥१.२७॥
स्वर रहित मन्त्र
यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा। पृथिवीं विश्वधायसं धृतामच्छावदामसि ॥
स्वर रहित पद पाठयस्याम् । वृक्षा: । वानस्पत्या: । ध्रुवा: । तिष्ठन्ति । विश्वहा । पृथिवीम् । विश्वऽधायसम् । धृताम् । अच्छऽआवदामसि ॥१.२७॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 27
Subject - The Song of Mother Earth
Meaning -
Whereon herbs and trees of the forest stand firm and always flourish, that Mother Earth, bearer and sustainer of all things of the world, placed and held very well in her position, we praise and serve with reverence.