अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 17
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - त्र्यवसाना पञ्चपदा शक्वरी
सूक्तम् - भूमि सूक्त
वि॑श्व॒स्वं मा॒तर॒मोष॑धीनां ध्रु॒वां भूमिं॑ पृथि॒वीं धर्म॑णा धृ॒ताम्। शि॒वां स्यो॒नामनु॑ चरेम वि॒श्वहा॑ ॥
स्वर सहित पद पाठवि॒श्व॒ऽस्व᳡म् । मा॒तर॑म् । ओष॑धीनाम् । ध्रु॒वाम् । भूमि॑म् । पृ॒थि॒वीम् । धर्म॑णा । धृ॒ताम् । शि॒वाम् । स्यो॒नाम् । अनु॑ । च॒रे॒म॒ । वि॒श्वहा॑ ॥१.१७॥
स्वर रहित मन्त्र
विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम्। शिवां स्योनामनु चरेम विश्वहा ॥
स्वर रहित पद पाठविश्वऽस्वम् । मातरम् । ओषधीनाम् । ध्रुवाम् । भूमिम् । पृथिवीम् । धर्मणा । धृताम् । शिवाम् । स्योनाम् । अनु । चरेम । विश्वहा ॥१.१७॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 17
Subject - The Song of Mother Earth
Meaning -
O children of the earth, let us all together and always serve and live in accord with the universal love, unity and generosity of Mother Earth, vast and wide, mother of all herbs and trees, firm, established in Dharma, blissfully peaceful, beautiful and gracious beyond bounds.