अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 33
याव॑त्ते॒ऽभि वि॒पश्या॑मि॒ भूमे॒ सूर्ये॑ण मे॒दिना॑। ताव॑न्मे॒ चक्षु॒र्मा मे॒ष्टोत्त॑रामुत्तरां॒ समा॑म् ॥
स्वर सहित पद पाठयाव॑त् । ते॒ । अ॒भि । वि॒ऽपश्या॑मि । भूमे॑ । सूर्ये॑ण । मे॒दिना॑ । ताव॑त् । मे॒ । चक्षु॑: । मा । मे॒ष्ट॒ । उत्त॑राम्ऽउत्तराम् । समा॑म् ॥१.३३॥
स्वर रहित मन्त्र
यावत्तेऽभि विपश्यामि भूमे सूर्येण मेदिना। तावन्मे चक्षुर्मा मेष्टोत्तरामुत्तरां समाम् ॥
स्वर रहित पद पाठयावत् । ते । अभि । विऽपश्यामि । भूमे । सूर्येण । मेदिना । तावत् । मे । चक्षु: । मा । मेष्ट । उत्तराम्ऽउत्तराम् । समाम् ॥१.३३॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 33
Subject - The Song of Mother Earth
Meaning -
O Motherland, as long as I live, look to you and watch around with the gracious light of the sun, that long let my eye and discriminative judgement never fail over time passing on with the passage of years.