Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 25
    सूक्त - ब्रह्मा देवता - गौः, विराट्, अध्यात्मम् छन्दः - त्रिष्टुप् सूक्तम् - आत्मा सूक्त

    श॑क॒मयं॑ धू॒ममा॒राद॑पश्यं विषू॒वता॑ प॒र ए॒नाव॑रेण। उ॒क्षाणं॒ पृश्नि॑मपचन्त वी॒रास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ॥

    स्वर सहित पद पाठ

    श॒क॒ऽमय॑म् । धू॒मम् । आ॒रात् । अ॒प॒श्य॒म् । वि॒षु॒ऽवता॑ । प॒र: । ए॒ना । अव॑रेण । उ॒क्षाण॑म् । पृश्नि॑म् । अ॒प॒च॒न्त॒ । वी॒रा: । तानि॑ । धर्मा॑णि । प्र॒थ॒मानि॑ । आ॒स॒न् ॥१५.२५॥


    स्वर रहित मन्त्र

    शकमयं धूममारादपश्यं विषूवता पर एनावरेण। उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन् ॥

    स्वर रहित पद पाठ

    शकऽमयम् । धूमम् । आरात् । अपश्यम् । विषुऽवता । पर: । एना । अवरेण । उक्षाणम् । पृश्निम् । अपचन्त । वीरा: । तानि । धर्माणि । प्रथमानि । आसन् ॥१५.२५॥

    अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 25

    टिप्पणीः - २५−(शकमयम्) शक्लृ सामर्थ्ये-अच्। शक्तिमयम् (धूमम्) अ० ६।७६।२। इषियुधीन्धि०। उ० १।१४५। धूञ् कम्पने-मक्, अन्तर्गतण्यर्थो वा। कम्पयितारं परमात्मानम्। कम्पकं जीवम् (आरात्) समीपात् (अपश्यम्) अहं दृष्टवान् (विषुवता) व्याप्तिमता (परः) परस्तात् (एना) (अपश्यम्) अहं दृष्टवान् (विषुवता) व्याप्तिमता (परः) परस्तात् (एना) एनेन (अवरेण) निकृष्टेन जीवेन (उक्षाणम्) अ० ३।११।८। उक्ष सेचने वृद्धौ च-कनिन्। वृद्धिकर्तारम् (पृश्निम्) अ० २।१।१। स्पृश−स्पर्शे-नि प्रत्ययः, सलोपः। स्पर्शशीलमात्मानम् (अपचन्त) परिपक्वं दृढं कृतवन्तः (वीराः) शूराः (तानि) (धर्माणि) धारणीयानि ब्रह्मचर्यादीनि कर्माणि (प्रथमानि) मुख्यानि कर्तव्यानि (आसन्) अभवन् ॥

    इस भाष्य को एडिट करें
    Top