अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 11
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - विष्टारपङ्क्तिः
सूक्तम् - दीर्घायु सूक्त
कृ॒णोमि॑ ते प्राणापा॒नौ ज॒रां मृ॒त्युं दी॒र्घमायुः॑ स्व॒स्ति। वै॑वस्व॒तेन॒ प्रहि॑तान्यमदू॒तांश्च॑र॒तोऽप॑ सेधामि॒ सर्वा॑न् ॥
स्वर सहित पद पाठकृ॒णोमि॑ । ते॒ । प्रा॒णा॒पा॒नौ । ज॒राम् । मृ॒त्युम् । दी॒र्घम् । आयु॑: । स्व॒स्ति । वै॒व॒स्व॒तेन॑ । प्रऽहि॑तान् । य॒म॒ऽदू॒तान् । च॒र॒त: । अप॑ । से॒धा॒मि॒ । सर्वा॑न् ॥२.११॥
स्वर रहित मन्त्र
कृणोमि ते प्राणापानौ जरां मृत्युं दीर्घमायुः स्वस्ति। वैवस्वतेन प्रहितान्यमदूतांश्चरतोऽप सेधामि सर्वान् ॥
स्वर रहित पद पाठकृणोमि । ते । प्राणापानौ । जराम् । मृत्युम् । दीर्घम् । आयु: । स्वस्ति । वैवस्वतेन । प्रऽहितान् । यमऽदूतान् । चरत: । अप । सेधामि । सर्वान् ॥२.११॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 11
विषय - जरामृत्युम, दीर्घम् आयुः, स्वस्ति
पदार्थ -
१. हे पुरुष! (ते) = तेरे लिए (प्राणापानौ) = इस प्राण और अपान को (कृणोमि) = करता हूँ। प्राणापान को मैं तुझमें स्थापित करता हूँ। इस प्राणापान के द्वारा तेरी (जरां मृत्युम्) = जीर्णता व मृत्यु को भी [कृणोमि-to kill] नष्ट करता हूँ। तेरे लिये (दीर्घम् आयुः) = दीर्घजीवन हो और (स्वस्ति) = कल्याण हो। २. (वैवस्वतेन) = विवस्वान् [सूर्य] के पुत्र इस काल से (प्रहितान्) = भेजे हुए (चरत:) = गति करते हुए दिन-रात्रि, मास व ऋतु' रूप कालविभागात्मक (सर्वान् यमदूतान्) = यम [मृत्यु के देवता] के सब दूतों को (अपसेधामि) = आयुष्य-खण्डनरूप कार्य से दूर करता हूँ। से दिन व रात तझे जीर्ण नहीं कर पाते।
भावार्थ -
प्राणसाधना के द्वारा हम जीर्णता व मृत्यु से ऊपर उठकर दीर्घजीवन व कल्याण प्रास करें। निरन्तर चलते हुए ये दिन-रात आदि कालविभाग हमें जीर्ण करनेवाले न हों। प्राणसाधना द्वारा हमारी शक्तियों का विकास ही हो।
इस भाष्य को एडिट करें