Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 14
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - त्र्यवसाना षट्पदा जगती सूक्तम् - दीर्घायु सूक्त

    शि॒वे ते॑ स्तां॒ द्यावा॑पृथि॒वी अ॑संता॒पे अ॑भि॒श्रियौ॑। शं ते॒ सूर्य॒ आ त॑पतु॒ शं वातो॑ वातु ते हृ॒दे। शि॒वा अ॒भि क्ष॑रन्तु॒ त्वापो॑ दि॒व्याः पय॑स्वतीः ॥

    स्वर सहित पद पाठ

    श‍ि॒वे इति॑ । ते॒ । स्ता॒म् । द्यावा॑पृथि॒वी इति॑ । अ॒सं॒ता॒पे इत्य॑स॒म्ऽता॒पे । अ॒भि॒ऽश्रियौ॑ । शम् । ते॒ । सूर्य॑: । आ । त॒प॒तु॒ । शम् । वात॑: । वा॒तु॒ । ते॒ । हृ॒दे । शि॒वा: । अ॒भि । क्ष॒र॒न्तु॒ । त्वा॒ । आप॑: । द‍ि॒व्या: । पय॑स्वती: ॥२.१४॥


    स्वर रहित मन्त्र

    शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ। शं ते सूर्य आ तपतु शं वातो वातु ते हृदे। शिवा अभि क्षरन्तु त्वापो दिव्याः पयस्वतीः ॥

    स्वर रहित पद पाठ

    श‍िवे इति । ते । स्ताम् । द्यावापृथिवी इति । असंतापे इत्यसम्ऽतापे । अभिऽश्रियौ । शम् । ते । सूर्य: । आ । तपतु । शम् । वात: । वातु । ते । हृदे । शिवा: । अभि । क्षरन्तु । त्वा । आप: । द‍िव्या: । पयस्वती: ॥२.१४॥

    अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 14

    पदार्थ -

    १.(ते) = तेरे लिए (द्यावापृथिवी) = द्युलोक व पृथिवीलोक (शिवे) = कल्याकारी, (असन्तापे) = सन्ताप को दूर करनेवाले व (अभिश्रियौ) = तुझे मस्तिष्क व शरीर में भी श्री प्राप्त करानेवाले (स्ताम्) = हों। (सूर्य:) = सूर्य भी (ते) = तेरे लिए (शं आतपतु) = शान्तिकर होकर तपे। (वात:) = वायु भी (हृदे) = तेरे हृदय के लिए (शं वातु) = शान्तिकर होकर बहे । २. (त्वा) = तेरे प्रति (दिव्या:) = धुलोक में होनेवाले (पयस्वती:) = प्रशस्त आप्यायन शक्तियों से युक्त (आप:) = जल (शिवा: अभिक्षरन्तु) = कल्याणकर होकर क्षरित हों-बहें।

    भावार्थ -

    सब बाह्य जगत् हमारे लिए अनुकूलतावाला हो, जिससे हम स्वस्थ रहते हुए निरन्तर आगे बढ़ पाएँ।

    इस भाष्य को एडिट करें
    Top