अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 16
यत्ते॒ वासः॑ परि॒धानं॒ यां नी॒विं कृ॑णु॒षे त्वम्। शि॒वं ते॑ त॒न्वि॒ तत्कृ॑ण्मः संस्प॒र्शेऽद्रू॑क्ष्णमस्तु ते ॥
स्वर सहित पद पाठयत् । ते॒ । वास॑: । प॒रि॒ऽधान॑म् । याम् । नी॒विम् । कृ॒णु॒षे । त्वम् । शि॒वम् । ते॒ । त॒न्वे᳡ । तत् । कृ॒ण्म॒: । स॒म्ऽस्प॒र्शे । अद्रू॑क्ष्णम् । अ॒स्तु॒ । ते॒ ॥२.१६॥
स्वर रहित मन्त्र
यत्ते वासः परिधानं यां नीविं कृणुषे त्वम्। शिवं ते तन्वि तत्कृण्मः संस्पर्शेऽद्रूक्ष्णमस्तु ते ॥
स्वर रहित पद पाठयत् । ते । वास: । परिऽधानम् । याम् । नीविम् । कृणुषे । त्वम् । शिवम् । ते । तन्वे । तत् । कृण्म: । सम्ऽस्पर्शे । अद्रूक्ष्णम् । अस्तु । ते ॥२.१६॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 16
विषय - अद्रुक्ष्ण 'वस्त्र'
पदार्थ -
१.हे बालक! (यत् ते वासः परिधानम्) = जो तेरा उपरि आच्छादनीय वस्त्र है-उपरले शरीर में पहनने योग्य है, (याम्) = जिसे (त्वम्) = तू (नीविं कृणुषे) = नाभिदेश से सम्बद्ध वस्त्र बनाता है, अर्थात् जो तेरा मध्यदेशाच्छादन वस्त्र है, (तत्) = उन दोनों प्रकार के वस्त्र को (ते तन्वे) = तेरे शरीर के लिए (शिवे कृण्म:) = सुखकर करते हैं। वह वस्त्र (संस्पर्शे) = स्पर्श के विषय में (ते) = तेरे लिए (अद्रुक्ष्णम्) = रूखा न हो-मार्दव लिये हुए (अस्तु) = हो।
भावार्थ -
उपरिवस्त्र व अधोवस्त्र हमारे लिए कल्याणकर हों। वे कठोर स्पर्शवाले न हों। वस्त्र स्वास्थ्य के दृष्टिकोण से धारण किये जाएँ।
इस भाष्य को एडिट करें