अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 18
शि॒वौ ते॑ स्तां व्रीहिय॒वाव॑बला॒साव॑दोम॒धौ। ए॒तौ यक्ष्मं॒ वि बा॑धेते ए॒तौ मु॑ञ्चतो॒ अंह॑सः ॥
स्वर सहित पद पाठशि॒वौ । ते॒ । स्ता॒म् । व्री॒हि॒ऽय॒वौ । अ॒ब॒ला॒सौ । अ॒दो॒म॒धौ । ए॒तौ । यक्ष्म॑म् । वि । बा॒धे॒ते॒ इति॑ । ए॒तौ । मु॒ञ्च॒त॒: । अंह॑स: ॥२.१८॥
स्वर रहित मन्त्र
शिवौ ते स्तां व्रीहियवावबलासावदोमधौ। एतौ यक्ष्मं वि बाधेते एतौ मुञ्चतो अंहसः ॥
स्वर रहित पद पाठशिवौ । ते । स्ताम् । व्रीहिऽयवौ । अबलासौ । अदोमधौ । एतौ । यक्ष्मम् । वि । बाधेते इति । एतौ । मुञ्चत: । अंहस: ॥२.१८॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 18
विषय - व्रीहि-यवौ
पदार्थ -
१. हे अन्न का ग्रहण करनेवाले पुरुष! (ते) = तेरे लिए अन्नत्वेन कल्पित (व्रीहियवौ) = चावल और जौ (शिवौ स्ताम्) = सुखकर हों, (अ-बल असौ) = शरीर-बल को परे फेंकनेवाले न हों [अस् क्षेपणे], अर्थात् बल की वृद्धि करनेवाले हों अथवा ('अ-बलासौ') = कष्टकर न हों। (अदोमधौ) = [अद् मधु] खाने में सुखकारी व मधुर प्रतीत हों। २. (एतौ) = ये दोनों (यक्ष्मम्) = शरीरगत रोग को वि (बाधेते) = विशेषरूप से पीड़ित करते हैं। (एतौ) = ये व्रीहि और यव (अंहसः मुञ्चताः) = मानस व शारीर-पापों व पीड़ाओं से छुड़ाते हैं।
भावार्थ -
व्रीहि और यव का प्रयोग हमारे दोषों को दूर करके शरीर में बल के आधान द्वारा हमें नीरोगता प्रदान कर कष्टमुक्त करें।