Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 6
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - पथ्यापङ्क्तिः सूक्तम् - दीर्घायु सूक्त

    जी॑व॒लां न॑घारि॒षां जी॑व॒न्तीमोष॑धीम॒हम्। त्रा॑यमा॒णां सह॑मानां॒ सह॑स्वतीमि॒ह हु॑वे॒ऽस्मा अ॑रि॒ष्टता॑तये ॥

    स्वर सहित पद पाठ

    जी॒व॒लाम् । न॒घ॒ऽरि॒षाम् । जी॒व॒न्तीम् । ओष॑धीम् । अ॒हम् । त्रा॒य॒मा॒णाम् । सह॑मानाम् । सह॑स्वतीम् । इ॒ह । हु॒वे॒ । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥२.६॥


    स्वर रहित मन्त्र

    जीवलां नघारिषां जीवन्तीमोषधीमहम्। त्रायमाणां सहमानां सहस्वतीमिह हुवेऽस्मा अरिष्टतातये ॥

    स्वर रहित पद पाठ

    जीवलाम् । नघऽरिषाम् । जीवन्तीम् । ओषधीम् । अहम् । त्रायमाणाम् । सहमानाम् । सहस्वतीम् । इह । हुवे । अस्मै । अरिष्टऽतातये ॥२.६॥

    अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 6

    पदार्थ -

    १. (जीवलाम्) = जीवन-शक्ति देनेवाली, (नघारिषाम्) = [न घा रिषाम्] निश्चय से हिसित न करनेवाली (जीवन्तीम) = [कदाचित् अपि अशुष्काम्] स्वयं सदा हरी-भरी, जीवित रहनेवाली सजीवा (ओषधीम्) = ओषधि को (अस्मै) = इस पुरुष के लिए मैं (हुवे) = पुकारता हूँ। २. इस (त्रायमाणाम्) = रक्षा करनेवाली-सेवन करनेवालों का रोगपरिहार द्वारा रक्षण करनेवाली (सहमानाम्) = रोगों का अभिभव करनेवाली, (सहस्वतीम्) = बलवाली इस 'पाठा व सहदेवी' नामक ओषधि को (इह) = यहाँ रोग-विनाशरूप कर्म में (अरिष्टतातये) = अहिंसन के लिए [स्वार्थे ताति प्रत्ययः] हम पुकारते हैं।

    भावार्थ -

    यह जीवन्ती [पाठा, सहदेवी] नामक ओषधि हमें मृत्यु से ऊपर उठाकर जीवन देनेवाली बनती है।

    इस भाष्य को एडिट करें
    Top