अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 26
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - आस्तारपङ्क्तिः
सूक्तम् - दीर्घायु सूक्त
परि॑ त्वा पातु समा॒नेभ्यो॑ऽभिचा॒रात्सब॑न्धुभ्यः। अम॑म्रिर्भवा॒मृतो॑ऽतिजी॒वो मा ते॑ हासिषु॒रस॑वः॒ शरी॑रम् ॥
स्वर सहित पद पाठपरि॑ । त्वा॒ । पा॒तु॒ । स॒मा॒नेभ्य॑: । अ॒भि॒ ऽचा॒रात् । सब॑न्धुऽभ्य: । अम॑म्रि॒: । भ॒व॒ । अ॒मृत॑: । अ॒ति॒ऽजी॒व: । मा । ते॒ । हा॒सि॒षु॒: । अस॑व: । शरी॑रम् ॥२.२६॥
स्वर रहित मन्त्र
परि त्वा पातु समानेभ्योऽभिचारात्सबन्धुभ्यः। अमम्रिर्भवामृतोऽतिजीवो मा ते हासिषुरसवः शरीरम् ॥
स्वर रहित पद पाठपरि । त्वा । पातु । समानेभ्य: । अभि ऽचारात् । सबन्धुऽभ्य: । अमम्रि: । भव । अमृत: । अतिऽजीव: । मा । ते । हासिषु: । असव: । शरीरम् ॥२.२६॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 26
विषय - अमनि:-अमृत:-अतिजीवः
पदार्थ -
१. हे पुरुष! गतमन्त्र में वर्णित ब्रह्मज्ञानमय दुर्ग (त्वा) = तुझे (समानेभ्य:) = तेरे समान बल, आयु व विद्यावाले पुरुषों और (सबन्धुभ्यः) = साथ रहनेवाले बन्धुओं की ओर से होनेवाले (अभिचारात्) = आक्रमण से (परिपातु) = रक्षित करे। २. तू (अमम्रि: भव) = असमय में मरनेवाला न हो, (अमृतः) = नीरोग हो, (अतिजीव:) = अतिशयित जीवन-शक्तिवाला हो। (असवः) = प्राण (ते शरीरम्) = तेरे शरीर को (मा हासिषुः) = मत छोड़ जाएँ।
भावार्थ -
ब्रह्मरूप प्राकार हमें सब आक्रमणों से बचाये। हम असमय में न मरनेवाले, नीरोग, अतिशयित जीवन-शक्तिवाले बनें। प्राण हमारे शरीरों को न छोड़ जाएँ।
इस भाष्य को एडिट करें