Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 25
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - अनुष्टुप् सूक्तम् - दीर्घायु सूक्त

    सर्वो॒ वै तत्र॑ जीवति॒ गौरश्वः॒ पुरु॑षः प॒शुः। यत्रे॒दं ब्रह्म॑ क्रि॒यते॑ परि॒धिर्जीव॑नाय॒ कम् ॥

    स्वर सहित पद पाठ

    सर्व॑: । वै । तत्र॑ । जी॒व॒ति॒ । गौ: । अश्व॑: । पुरु॑ष: । प॒शु॒: । यत्र॑ । इ॒दम् । ब्रह्म॑ । क्रि॒यते॑ । प॒रि॒ऽधि: । जीव॑नाय । कम् ॥२.२५॥


    स्वर रहित मन्त्र

    सर्वो वै तत्र जीवति गौरश्वः पुरुषः पशुः। यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कम् ॥

    स्वर रहित पद पाठ

    सर्व: । वै । तत्र । जीवति । गौ: । अश्व: । पुरुष: । पशु: । यत्र । इदम् । ब्रह्म । क्रियते । परिऽधि: । जीवनाय । कम् ॥२.२५॥

    अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 25

    पदार्थ -

    १. हे पुरुष! गतमन्त्र में वर्णित ब्रह्मज्ञानमय दुर्ग (त्वा) = तुझे (समानेभ्य:) = तेरे समान बल, आयु व विद्यावाले पुरुषों और (सबन्धुभ्यः) = साथ रहनेवाले बन्धुओं की ओर से होनेवाले (अभिचारात्) = आक्रमण से (परिपातु) = रक्षित करे। २. तू (अमम्रि: भव) = असमय में मरनेवाला न हो, (अमृतः) = नीरोग हो, (अतिजीव:) = अतिशयित जीवन-शक्तिवाला हो। (असवः) = प्राण (ते शरीरम्) = तेरे शरीर को (मा हासिषुः) = मत छोड़ जाएँ।

    भावार्थ -

    ब्रह्मरूप प्राकार हमें सब आक्रमणों से बचाये। हम असमय में न मरनेवाले, नीरोग, अतिशयित जीवन-शक्तिवाले बनें। प्राण हमारे शरीरों को न छोड़ जाएँ।

     

    इस भाष्य को एडिट करें
    Top