Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 12
    ऋषिः - देवा ऋषयः देवता - धान्यदा आत्मा देवता छन्दः - भुरिगतिशक्वरी स्वरः - पञ्चमः
    1

    व्री॒हय॑श्च मे॒ यवा॑श्च मे॒ माषा॑श्च मे॒ तिला॑श्च मे मु॒द्गाश्च॑ मे॒ खल्वा॑श्च मे प्रि॒यङ्ग॑वश्च॒ मेऽण॑वश्च मे श्या॒माक॑ाश्च मे नी॒वारा॑श्च मे गो॒धूमा॑श्च मे म॒सूरा॑श्च मे य॒ज्ञेन॑ कल्पन्ताम्॥१२॥

    स्वर सहित पद पाठ

    व्री॒हयः॑। च॒। मे॒। यवाः॑। च॒। मे॒। माषाः॑। च॒। मे॒। तिलाः॑। च॒। मे॒। मु॒द्गाः। च॒। मे॒। खल्वाः॑। च॒। मे॒। प्रि॒यङ्ग॑वः। च॒। मे॒। अण॑वः। च॒। मे॒। श्या॒माकाः॑। च॒। मे॒। नी॒वाराः॑। च॒। मे॒। गो॒धूमाः॑। च॒। मे॒। म॒सूराः॑। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म् ॥१२ ॥


    स्वर रहित मन्त्र

    व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्राश्च मे खल्वाश्च मे प्रियङ्गवश्च मे णवश्च मे श्यामाकाश्च मे नीवाराश्च मे गोधूमाश्च मे मसूराश्च मे यज्ञेन कल्पन्ताम् ॥


    स्वर रहित पद पाठ

    व्रीहयः। च। मे। यवाः। च। मे। माषाः। च। मे। तिलाः। च। मे। मुद्गाः। च। मे। खल्वाः। च। मे। प्रियङ्गवः। च। मे। अणवः। च। मे। श्यामाकाः। च। मे। नीवाराः। च। मे। गोधूमाः। च। मे। मसूराः। च। मे। यज्ञेन। कल्पन्ताम्॥१२॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 12
    Acknowledgment

    भावार्थ -
    ( व्रीहय: च ) धान्य, साठी के चावल आदि ( यवाः च ) जौ, गेहूँ, ( माषाः च ) उड़द, माष, अरहर आदि, ( तिला: च ) तिल, नारियल आदि, (मुद्गाः च) मूंग, ( खल्वा: च ) चने, ( प्रियंगवः च ) प्रियंगु नामक क्षुद्र धान, ( अण्वः च ) छोटा चावल, ( श्यामाकाः च ) सांवा चावल, (नीवारा: च ) निवार नाम का बिना खेती से उपजने वाला वन्य धान, ( गोधूमाः च ) गेहूँ और ( मसूराः च ) मसूर ये, समस्त अन्न की जातियां और उनसे बने अनेक पदार्थ ( मे ) मुझे ( यज्ञेन कल्पन्ताम् ) पूर्वोक्त यज्ञ, से प्राप्त हों ।

    ऋषि | देवता | छन्द | स्वर - धान्यदा आत्मा । भुरिगतिशक्वरी । पंचमः ॥

    इस भाष्य को एडिट करें
    Top