Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 33
    ऋषिः - देवा ऋषयः देवता - अन्नपतिर्देवता छन्दः - त्रिष्टुप् स्वरः - धैवतः
    1

    वाजो॑ नोऽअ॒द्य प्र सु॑वाति॒ दानं॒ वाजो॑ दे॒वाँ२ऽऋ॒तुभिः॑ कल्पयाति। वाजो॒ हि मा सर्व॑वीरं ज॒जान॒ विश्वा॒ऽआशा॒ वाज॑पतिर्जयेयम्॥३३॥

    स्वर सहित पद पाठ

    वाजः॑। नः॒। अ॒द्य। प्र। सु॒वा॒ति॒। दान॑म्। वाजः॑। दे॒वान्। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। क॒ल्प॒या॒ति॒। वाजः॑। हि। मा। सर्व॑वीर॒मिति॒ सर्व॑ऽवीरम्। ज॒जान॑। विश्वाः॑। आशाः॑। वाज॑पति॒रिति॒ वाज॑ऽपतिः। ज॒ये॒य॒म् ॥३३ ॥


    स्वर रहित मन्त्र

    वाजो नोऽअद्य प्रसुवाति दानँवाजो देवाँऽऋतुभिः कल्पयाति । वाजो हि मा सर्ववीरञ्जजान विश्वाऽआशा वाजपतिर्जयेयम् ॥


    स्वर रहित पद पाठ

    वाजः। नः। अद्य। प्र। सुवाति। दानम्। वाजः। देवान्। ऋतुभिरित्यृतुऽभिः। कल्पयाति। वाजः। हि। मा। सर्ववीरमिति सर्वऽवीरम्। जजान। विश्वाः। आशाः। वाजपतिरिति वाजऽपतिः। जयेयम्॥३३॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 33
    Acknowledgment

    भावार्थ -
    ( वाजः ) अन्नादि, ऐश्वर्य, पराक्रम (नः) हमारी ( अद्य ) अब ( दानं ) दानशक्ति को ( प्रसुवाति ) उत्पन्न करे । ( वाजः ) वह ऐश्वर्य, पराक्रम ही ( देवान् ) विद्वान्, विजयी पुरुषों को (ऋतुभिः) ऋतुओं के अनुसार ( कल्पयाति ) हृष्ट पुष्ट बनावे । (वाजः ) अन्न आदि ऐश्वर्य ही ( मा ) मुझको (सर्ववीरं ) समस्त वीर पुरुषों, पुत्रों और प्राणों से युक्त ( जजान ) करे । मैं ( वाजपतिः) उस अन्न और बल का पालक होकर ही ( विश्वाः आशाः जयेयम् ) समस्त कामनाओं और दिशाओं को विजय करूं ।

    ऋषि | देवता | छन्द | स्वर - वाजपतिर्देवता । त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top