Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 65
    ऋषिः - विश्वकर्मर्षिः देवता - यज्ञो देवता छन्दः - विराडनुष्टुप् स्वरः - गान्धारः
    1

    यत्र॒ धारा॒ऽअन॑पेता॒ मधो॑र्घृ॒तस्य॑ च॒ याः। तद॒ग्निर्वै॑श्वकर्म॒णः स्व॑र्दे॒वेषु॑ नो दधत्॥६५॥

    स्वर सहित पद पाठ

    यत्र॑। धाराः॑। अन॑पेता॒ इत्यन॑पऽइताः। मधोः॑। घृ॒तस्य॑। च॒। याः। तत्। अ॒ग्निः। वै॒श्व॒क॒र्म॒ण इति॑ वैश्वऽकर्म॒णः। स्वः॑। दे॒वेषु॑। नः॒। द॒ध॒त् ॥६५ ॥


    स्वर रहित मन्त्र

    यत्र धाराऽअनपेता मधोर्घृतस्य च याः । तदग्निर्वैश्वकर्मणः स्वर्देवेषु नो दधत् ॥


    स्वर रहित पद पाठ

    यत्र। धाराः। अनपेता इत्यनपऽइताः। मधोः। घृतस्य। च। याः। तत्। अग्निः। वैश्वकर्मण इति वैश्वऽकर्मणः। स्वः। देवेषु। नः। दधत्॥६५॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 65
    Acknowledgment

    भावार्थ -
    ( यत्र ) जिस राज्य में से ( मधोः ) मधु के समान मधुर अन्न और जल की ( घृतस्य च ) और घी, दूध की ( याः ) जो (धाराः) धाराएं होती हैं वे कभी भी ( अनपेताः) जुदी न हों । इसी प्रकार ( मधोः ) शत्रु या दुष्ट पुरुषों के पीड़न, (घृतस्य च ) घृत, तेज, पराक्रम की ( धारा : ) राज्य को धारण करने वाली शक्तियां ( यत्र ) जिस राष्ट्र से कभी ( अनपेता: ) लुप्त न हों । ( तत् ) ऐसे ( स्वः) सुखकारी राज्य को (वैश्वकर्मणः अग्निः) राष्ट्र के सब उत्तम कर्मों के करने वाला प्रजापति, अग्रणी, विद्वान् शासक ( नः देवेषु ) हमारे विद्वानों के आधार पर ( दधत् ) स्थापित करे । शत० ९ । ५ । १ । ५० ॥

    ऋषि | देवता | छन्द | स्वर - यज्ञः । विराट अनुष्टुप । गान्धारः ॥

    इस भाष्य को एडिट करें
    Top