Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 31
    ऋषिः - देवा ऋषयः देवता - विश्वेदेवा देवताः छन्दः - निचृदार्षी त्रिष्टुप् स्वरः - धैवतः
    1

    विश्वे॑ऽअ॒द्य म॒रुतो॒ विश्व॑ऽऊ॒ती विश्वे॑ भवन्त्व॒ग्नयः॒ समि॑द्धाः। विश्वे॑ नो दे॒वाऽअव॒साग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ऽअ॒स्मे॥३१॥

    स्वर सहित पद पाठ

    विश्वे॑। अ॒द्य। म॒रुतः॑। विश्वे॑। ऊ॒ती। विश्वे॑। भ॒व॒न्तु॒। अ॒ग्नयः॑। समि॑द्धा॒ इति॒ सम्ऽइ॑द्धाः। विश्वे॑। नः॒। दे॒वाः। अ॒व॒सा। आ। ग॒म॒न्तु॒। विश्व॑म्। अ॒स्तु॒। द्रवि॑णम्। वाजः॑। अ॒स्मेऽइत्य॒स्मे ॥३१ ॥


    स्वर रहित मन्त्र

    विश्वेऽअद्य मरुतो विश्वऽऊती विश्वे भवन्त्वग्नयः समिद्धाः । विश्वे नो देवाऽअवसागमन्तु विश्वमस्तु द्रविणँवाजोऽअस्मे ॥


    स्वर रहित पद पाठ

    विश्वे। अद्य। मरुतः। विश्वे। ऊती। विश्वे। भवन्तु। अग्नयः। समिद्धा इति सम्ऽइद्धाः। विश्वे। नः। देवाः। अवसा। आ। गमन्तु। विश्वम्। अस्तु। द्रविणम्। वाजः। अस्मेऽइत्यस्मे॥३१॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 31
    Acknowledgment

    भावार्थ -
    ( अद्य ) आज ( विश्वे मरुतः ) समस्त विद्वान्, प्रजाजना और सैनिक पुरुष ( आ गमन्तु ) इस राष्ट्र में प्राप्त हों, (विश्वे ) और सभी (ऊती ) अपनी रक्षा और सामर्थ्य सहित आवें । ( विश्वे अग्नयः ) समस्त ज्ञानी, अग्रणी पुरुष ( समिद्धाः ) प्रदीप्त, तेजस्वी ( भवन्तु ) रहें। (विश्वे देवाः ) समस्त दानशील, ज्ञानी, वीर पुरुष ( अवसा ) ज्ञान और पालन सामर्थ्य से ( आ गमन्तु ) प्राप्त हों और ( विश्वम् ) समस्त ( दविणम् ) ऐश्वर्य और ( बाजः ) अन्न ( अस्मे ) हमारे उपभोग के लिये ( अस्तु ) हो ।

    ऋषि | देवता | छन्द | स्वर - लुशो धानाक ऋषिः । विश्वेदेवा देवताः । निचृद्रार्षी त्रिष्टुप । धैवतः ॥

    इस भाष्य को एडिट करें
    Top