Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 43
    ऋषिः - देवा ऋषयः देवता - विश्वकर्मा देवता छन्दः - विराडार्षी जगती स्वरः - निषादः
    0

    प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वस्तस्य॑ऽऋ॒क्सा॒मान्य॑प्स॒रस॒ऽएष्ट॑यो॒ नाम॑। स न॑ऽइ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑॥४३॥

    स्वर सहित पद पाठ

    प्र॒जाप॑ति॒रिति॒ प्र॒जाऽप॑तिः। वि॒श्वक॒र्मेति॑ वि॒श्वऽक॑र्म्मा। मनः॑। ग॒न्ध॒र्वः। तस्य॑। ऋ॒क्सा॒मानीत्यृ॑क्ऽसा॒मानि॑। अ॒प्स॒रसः॑। एष्ट॑य॒ इत्याऽइ॑ष्टयः। नाम॑। सः। नः॒। इ॒दम्। ब्रह्म॑। क्ष॒त्रम्। पा॒तु॒। तस्मै॑। स्वाहा॑। वाट्। ताभ्यः॑। स्वाहा॑ ॥४३ ॥


    स्वर रहित मन्त्र

    प्रजापतिर्विश्वकर्मा मनो गन्धर्वस्तस्यऽऋक्सामान्यप्सरसऽएष्टयो नाम । स नऽइदम्ब्रह्म क्षत्रम्पातु तस्मै स्वाहा वाट्ताभ्यः स्वाहा ॥


    स्वर रहित पद पाठ

    प्रजापतिरिति प्रजाऽपतिः। विश्वकर्मेति विश्वऽकर्म्मा। मनः। गन्धर्वः। तस्य। ऋक्सामानीत्यृक्ऽसामानि। अप्सरसः। एष्टय इत्याऽइष्टयः। नाम। सः। नः। इदम्। ब्रह्म। क्षत्रम्। पातु। तस्मै। स्वाहा। वाट्। ताभ्यः। स्वाहा॥४३॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 43
    Acknowledgment

    भावार्थ -
    ( मन: ) ज्ञानवान् ( विश्वकर्मा) समस्त विश्व का कर्त्ता, ( प्रजापतिः ) प्रजा का पालक राजा (विश्वकर्मा ) राज्य के सब हित कर कर्मों को करनेहारा ( मनः ) शरीर में मन के समान सब का ज्ञाता, मननशील, ( गन्धर्वः ) पृथ्वी का पोषक है । ( तस्य )उसके (ऋक्- सामानि अप्सरसः एष्टयः नाम ) ज्ञानानुकूल या'साम' स्तुत्य शत्रुना शक उपाय ही सब इष्ट कार्यों की साधक एवं प्रजा की प्रेरक आज्ञाएं 'एष्टि' कहाती हैं । ( सः न० इत्यादि ) पूर्ववत् ।

    ऋषि | देवता | छन्द | स्वर - विश्वकर्मा मनो देवता । विराडार्षी जगती । निषादः ॥

    इस भाष्य को एडिट करें
    Top