Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 14
    ऋषिः - देवा ऋषयः देवता - अग्न्यादियुक्ता आत्मा देवता छन्दः - भुरिगष्टिः स्वरः - मध्यमः
    1

    अ॒ग्निश्च॑ म॒ऽआप॑श्च मे वी॒रुध॑श्च म॒ऽओष॑धयश्च मे कृष्टप॒च्याश्च॑ मेऽकृष्टप॒च्याश्च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ऽआर॒ण्याश्च॑ मे वि॒त्तञ्च॑ मे॒ वित्ति॑श्च मे भू॒तञ्च॑ मे॒ भूति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम्॥१४॥

    स्वर सहित पद पाठ

    अ॒ग्निः। च॒। मे॒। आपः॑। च॒। मे॒। वी॒रुधः॑। च॒। मे॒। ओष॑धयः। च॒। मे॒। कृ॒ष्ट॒प॒च्याः इति॑ कृष्टऽप॒च्याः। च॒। मे॒। अ॒कृ॒ष्ट॒प॒च्या इत्य॑कृष्टऽप॒च्याः। च॒। मे॒। ग्रा॒म्याः। च॒। मे॒। प॒शवः॑। आ॒र॒ण्याः। च॒। मे॒। वि॒त्तम्। च॒। मे॒। वित्तिः॑। च॒। मे॒। भू॒तम्। च॒। मे॒। भूतिः॑। च॒। मे॒। य॒ज्ञेन॑। क॒ल्प॒न्ता॒म् ॥१४ ॥


    स्वर रहित मन्त्र

    अग्निश्च मऽआपश्च मे वीरुधश्च मऽओषधयश्च मे कृष्टपच्याश्च मे कृष्टपच्याश्च मे ग्राम्याश्च मे पशवऽआरण्याश्च मे वित्तं च मे वित्तिश्च मे भूतञ्च मे भूतिश्च मे यज्ञेन कल्पन्ताम् ॥


    स्वर रहित पद पाठ

    अग्निः। च। मे। आपः। च। मे। वीरुधः। च। मे। ओषधयः। च। मे। कृष्टपच्याः इति कृष्टऽपच्याः। च। मे। अकृष्टपच्या इत्यकृष्टऽपच्याः। च। मे। ग्राम्याः। च। मे। पशवः। आरण्याः। च। मे। वित्तम्। च। मे। वित्तिः। च। मे। भूतम्। च। मे। भूतिः। च। मे। यज्ञेन। कल्पन्ताम्॥१४॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 14
    Acknowledgment

    भावार्थ -
    ( अग्निः च ) अग्नि विद्युत् आदि ( आपः च ) जल, जलाशय, नदी आदि, ( बीरुधः च ) लता, गुल्म आदि, (ओषधयः च )' सोम आदि ओषधियां, ( कृष्टपच्याः च) अनाज जो खेती से प्राप्त हैं और ( अकृष्टपच्याः च) वे अन्नादि पदार्थ जो बिना हल जोते ही भूमि से प्राप्त होते हैं, ( ग्राम्याः पशवः ) गांव और नगर में रहने वाले गौ आदि पशु और ( आरण्याः च पशवः ) जंगल में रहने वाले हरिण, सिंह आदि पशु और ( वित्तं च ) इनसे प्राप्त समस्त धन धान्य और ( वित्ति: च ) और आगे होने वाली प्राप्ति, ( भूतिः च) समस्त ऐश्वर्यं, ( भूतं च ) भूत, नानाविध प्राणि-समूह, ये समस्त ऐश्वर्य ( मे ) मुझे ( यज्ञेन ) पूर्वोक्त यज्ञ से प्राप्त हों ।

    ऋषि | देवता | छन्द | स्वर - अग्न्यादियुक्त आत्मा । भुरिगष्टिः मध्यमः ॥

    इस भाष्य को एडिट करें
    Top