Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 14/ मन्त्र 10
    ऋषिः - विश्वदेव ऋषिः देवता - विद्वांसो देवता छन्दः - निचृदष्टिः स्वरः - मध्यमः
    2

    अ॒न॒ड्वान् वयः॑ प॒ङ्क्तिश्छन्दो॑ धे॒नुर्वयो॒ जग॑ती॒ छन्द॒स्त्र्यवि॒र्वय॑स्त्रि॒ष्टुप् छन्दो॑ दित्य॒वाड् वयो॑ वि॒राट् छन्दः॒ पञ्चा॑वि॒र्वयो॑ गाय॒त्री छन्द॑स्त्रिव॒त्सो वय॑ऽउ॒ष्णिक् छन्द॑स्तुर्य्य॒वाड् वयो॑ऽनु॒ष्टुप् छन्दः॑॥१०॥

    स्वर सहित पद पाठ

    अ॒न॒ड्वान्। वयः॑। प॒ङ्क्तिः। छन्दः॑। धे॒नुः। वयः॑। जग॑ती। छन्दः॑। त्र्यवि॒रिति॑ त्रि॒ऽअविः॑। वयः॑। त्रि॒ष्टुप्। त्रि॒स्तुबिति॑ त्रि॒ऽस्तुप्। छन्दः॑। दि॒त्य॒वाडिति॑ दित्य॒ऽवाट्। वयः॑। वि॒राडिति॑ वि॒ऽराट्। छन्दः॑। पञ्चा॑वि॒रिति॒ पञ्च॑ऽअविः। वयः॑। गा॒य॒त्री। छन्दः॑। त्रि॒व॒त्स इति॑ त्रिऽव॒त्सः। वयः॑। उ॒ष्णिक्। छन्दः॑। तु॒र्य॒वाडिति॑ तुर्य॒ऽवाट्। वयः॑। अ॒नु॒ष्टुप्। अ॒नु॒स्तुबित्यनु॒ऽस्तुप्। छन्दः॑ ॥१० ॥


    स्वर रहित मन्त्र

    अनड्वान्वयः पङ्क्तिश्छन्दो धेनुर्वयो जगती छन्दस्त्र्यविर्वयस्त्रिष्टुप्छन्दो दित्यवाड्वयो विराट्छन्द पञ्चाविर्वयो गायत्री च्छन्दस्त्रिवत्सो वयऽउष्णिक्छन्दस्तुर्यवाड्वयोनुष्टुप्छन्दो लोकन्ताऽइन्द्रम्। गलितमन्त्रा---- लोकम्पृण च्छिद्रम्पृणाथो सीद धु्रवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिरस्मिन्योनावसीषदन्॥ ताऽअस्य सूददोहसः सोमँ श्रीणन्ति पृश्नयः । जन्मन्देवानाँविशस्त्रिष्वा रोचने दिवः ॥ इन्द्रँविश्वाऽअवीवृधन्त्समुद्रव्यचसङ्गिरः । रथीतमँ रथीनाँवाजानाँ सत्पतिम्पतिम् ॥


    स्वर रहित पद पाठ

    अनड्वान्। वयः। पङ्क्तिः। छन्दः। धेनुः। वयः। जगती। छन्दः। त्र्यविरिति त्रिऽअविः। वयः। त्रिष्टुप्। त्रिस्तुबिति त्रिऽस्तुप्। छन्दः। दित्यवाडिति दित्यऽवाट्। वयः। विराडिति विऽराट्। छन्दः। पञ्चाविरिति पञ्चऽअविः। वयः। गायत्री। छन्दः। त्रिवत्स इति त्रिऽवत्सः। वयः। उष्णिक्। छन्दः। तुर्यवाडिति तुर्यऽवाट्। वयः। अनुष्टुप्। अनुस्तुबित्यनुऽस्तुप्। छन्दः॥१०॥

    यजुर्वेद - अध्याय » 14; मन्त्र » 10
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - हे स्त्री वा हे पुरुष, तू (अनड्वान्) गाय आणि बैलाप्रमाणे बलवान होऊन (पंक्ति) प्रकटपणे (इतरांनाही) छन्द:) त्यांची स्वत:ची (वय:) बलवृद्धी करण्यासाठी प्रेरणा कर (धेनु:) दुध देणार्‍या गायीप्रमाणे (जगती) जनावर उपकार करणार्‍या (छन्द:) आनंदाची (वय:) कामना कर (जगात आनंदभाव वाढेल, असे कर) (त्र्यवि:) मेंढी, शेळी आणि गाय या तीन पशूंचे पालन करणार्‍या मालकाप्रमाणे तूही वर्धमान हो (पशुपालन करून श्रीमान हो) (त्रिष्टुप्) कर्म, उपासना आणि ज्ञान या तीन्हीमध्ये नैपुण्यप्राप्त करण्यासाठी (छन्द:) स्वतंत्रपणे तू (वय:) आपली उन्नती साध्य कर (दिसवाड्) पृथ्वी खोदून (नांगरून) जे जव आदी धान्य उत्पन्न होते, ती (पेरणी, नागरणी आदी) क्रिया करून (विराट्) विविध लाभ देणारे आणि (छन्द:) आनंददायी (वय:) उत्पन्न वाढव (शेतीतून भरपूर धान्य उगव) (पंचावि:) पाच इंद्रियांच्या रक्षणासाठी (उपचारासाठी) जसे औषधी, उपकारक ठरते, त्याप्रमाणे (गायत्री) गायत्री (छन्द:) मंत्राच्या (वय:) विशेष ज्ञान तू प्राप्त कर (गायत्री मंत्राच्या अर्थांचे मनन-चिंतन करून आपले कल्याण करून घे) (त्रिवत्स:) कर्म, उपासना आणि ज्ञान यांच्या सिद्धीसाठी यत्न करणार्‍याप्रमाणे तू देखील (उष्णिक्) दु:खनाशक आणि (छन्द:) निर्भय असा पराक्रम वाढव आणि (तुर्य्यवाट) चार वेदांचे ज्ञाता मनुष्याप्रमाणे तू (अनुष्टुपू) अनुकूलता प्राप्त करण्यासाठी (छन्द:) सुखसाधक (वय:) इच्छा प्रतिदिनी वाढवीत रहा (चार वेदांमधील ज्ञानाचे महत्त्व ओळखण्यासाठी वेदाध्ययन कामना जागृत ठेव.) ॥10॥

    भावार्थ - भावार्थ - या मंत्रात श्लेष आणि वाचकलुप्तोपमा हे दोन अलंकार आहेत. (‘छन्द:‘ ‘वय:’ या शब्दात श्लेष आहे) ज्याप्रमाणे कृषकगण बैल आदी पशूंचे रक्षण-पालन करून अन्न-धान्य प्राप्त करतात आणि त्याद्वारे सर्वांना आनंदित करतात, तद्वत विद्वज्जनांनी ही विद्येचा प्रचार-प्रसार करून सर्वांना आनंदित करावे. ॥10॥

    इस भाष्य को एडिट करें
    Top