Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 14/ मन्त्र 7
    ऋषिः - विश्वेदेवा ऋषयः देवता - वस्वादयो मन्त्रोक्ता देवताः छन्दः - भुरिक्पङ्क्तिः,स्वराट्पक्तिः,निचृदाकृतुश् स्वरः - धैवतः,पञ्चमः
    3

    स॒जूर्ऋ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्दे॒वैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ स॒जूर्ऋ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्वसु॑भिः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑ स॒जूर्ऋ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जू रु॒द्रैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ स॒जूर्ऋ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूरा॑दि॒त्यैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ स॒जूर्ऋ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्वि॒श्वै॑र्दे॒वैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑॥७॥

    स्वर सहित पद पाठ

    स॒जूरिति॑ स॒ऽजूः। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। स॒जूरिति॑ स॒ऽजूः। वि॒धाभि॒रिति॑ वि॒ऽधाभिः॑। स॒जूरिति॑ स॒ऽजूः। दे॒वैः। स॒जूरिति॑ स॒ऽजूः। दे॒वैः। व॒यो॒ना॒धैरिति॑ वयःऽना॒धैः। अ॒ग्नये॑। त्वा॒। वै॒श्वा॒न॒राय॑। अ॒श्विना॑। अ॒ध्व॒र्यूऽइत्य॑ध्व॒र्यू। सा॒द॒य॒ता॒म्। इ॒ह। त्वा॒। स॒जूरिति॑ स॒ऽजूः। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। स॒जूरिति॑ स॒ऽजूः। वि॒धाभि॒रिति॑ वि॒ऽधाभिः॑। स॒जूरिति॑ स॒ऽजूः। वसु॑भि॒रिति॒ वसु॑ऽभिः। स॒जूरिति॑ स॒ऽजूः। दे॒वैः। व॒यो॒ना॒धैरिति॑ वयःऽना॒धैः। अ॒ग्नये॑। त्वा॒। वै॒श्वा॒न॒राय॑। अ॒श्विना॑। अ॒ध्व॒र्यूऽइत्य॑ध्व॒र्यू सा॒द॒य॒ता॒म्। इ॒ह। त्वा॒। स॒जूरिति॑ स॒ऽजूः। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। स॒जूरिति॑ स॒ऽजूः। वि॒धाभि॒रिति॑ वि॒ऽधाभिः॑। स॒जूरिति॑ स॒ऽजूः। रु॒द्रैः। स॒जूरिति॑ स॒ऽजूः। दे॒वैः। व॒यो॒ना॒धैरिति॑ वयःऽना॒धैः। अ॒ग्नये॑। त्वा॒। वै॒श्वा॒न॒राय॑। अ॒श्विना॑। अ॒ध्व॒र्यूऽइत्य॑ध्व॒र्यू। सा॒द॒य॒ता॒म्। इ॒ह। त्वा॒। स॒जूरिति॑ स॒ऽजूः। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। स॒जूरिति॑ स॒ऽजूः। वि॒धाभि॒रिति॑ वि॒ऽधाभिः॑। स॒जूरिति॑ स॒ऽजूः। आ॒दि॒त्यैः। स॒जूरिति॑ स॒ऽजूः। दे॒वैः। व॒यो॒ना॒धैरिति॑ वयःऽना॒धैः। अ॒ग्नये॑। त्वा॒। वै॒श्वा॒न॒राय॑। अ॒श्विना॑। अ॒ध्व॒र्यूऽइत्य॑ध्व॒र्यू। सा॒द॒य॒ता॒म्। इ॒ह। त्वा॒। स॒जूरिति॑ स॒ऽजूः। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। स॒जूरिति॑ स॒ऽजूः। वि॒धाभि॒रिति॑ वि॒ऽधाभिः॑। स॒जूरिति॑ स॒ऽजूः। विश्वैः॑। दे॒वैः। स॒जूरिति॑ स॒ऽजूः। दे॒वैः। व॒यो॒ना॒धैरिति॑ वयःऽना॒धैः। अ॒ग्नये॑। त्वा॒। वै॒श्वा॒न॒राय॑। अ॒श्विना॑। अ॒ध्व॒र्यूऽइत्य॑ध्व॒र्यू। सा॒द॒य॒ता॒म्। इ॒ह। त्वा॒ ॥७ ॥


    स्वर रहित मन्त्र

    सजूरृतुभिः सजूर्विधाभिः सजूर्देवैः सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा सजूरृतुभिः सजूर्विधाभिः सजूर्वसुभिः सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा सजूरृतुभिः सजूर्विधाभिः सजू रुद्रैः सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा सजूरृतुभिः सजूर्विधाभिः सजूरादित्यैः सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा सजूरृतुभिः सजूर्विधाभिः सजूर्विश्वैर्देवैः सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा ॥


    स्वर रहित पद पाठ

    सजूरिति सऽजूः। ऋतुभिरित्यृतुऽभिः। सजूरिति सऽजूः। विधाभिरिति विऽधाभिः। सजूरिति सऽजूः। देवैः। सजूरिति सऽजूः। देवैः। वयोनाधैरिति वयःऽनाधैः। अग्नये। त्वा। वैश्वानराय। अश्विना। अध्वर्यूऽइत्यध्वर्यू। सादयताम्। इह। त्वा। सजूरिति सऽजूः। ऋतुभिरित्यृतुऽभिः। सजूरिति सऽजूः। विधाभिरिति विऽधाभिः। सजूरिति सऽजूः। वसुभिरिति वसुऽभिः। सजूरिति सऽजूः। देवैः। वयोनाधैरिति वयःऽनाधैः। अग्नये। त्वा। वैश्वानराय। अश्विना। अध्वर्यूऽइत्यध्वर्यू सादयताम्। इह। त्वा। सजूरिति सऽजूः। ऋतुभिरित्यृतुऽभिः। सजूरिति सऽजूः। विधाभिरिति विऽधाभिः। सजूरिति सऽजूः। रुद्रैः। सजूरिति सऽजूः। देवैः। वयोनाधैरिति वयःऽनाधैः। अग्नये। त्वा। वैश्वानराय। अश्विना। अध्वर्यूऽइत्यध्वर्यू। सादयताम्। इह। त्वा। सजूरिति सऽजूः। ऋतुभिरित्यृतुऽभिः। सजूरिति सऽजूः। विधाभिरिति विऽधाभिः। सजूरिति सऽजूः। आदित्यैः। सजूरिति सऽजूः। देवैः। वयोनाधैरिति वयःऽनाधैः। अग्नये। त्वा। वैश्वानराय। अश्विना। अध्वर्यूऽइत्यध्वर्यू। सादयताम्। इह। त्वा। सजूरिति सऽजूः। ऋतुभिरित्यृतुऽभिः। सजूरिति सऽजूः। विधाभिरिति विऽधाभिः। सजूरिति सऽजूः। विश्वैः। देवैः। सजूरिति सऽजूः। देवैः। वयोनाधैरिति वयःऽनाधैः। अग्नये। त्वा। वैश्वानराय। अश्विना। अध्वर्यूऽइत्यध्वर्यू। सादयताम्। इह। त्वा॥७॥

    यजुर्वेद - अध्याय » 14; मन्त्र » 7
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - (समाजातील सामान्यजनांना मार्गदर्शक विद्वान मिळावेत, ही कामना व्यक्त केली आहे) हे स्त्री वा हे पुरुषा, (त्वा) तुला (इह) या संसारात (अध्वर्यू) तुझे रक्षण करणारे (अश्विना) सर्व विद्यावान अध्यापक आणि उपदेशक स्त्री-पुरुष मिळाला (वैश्वानराय समस्त पदार्थांच्या प्राप्तीसाठी आणि (अग्नये) अग्निविद्या शिकण्याकरिता (सादयताम्) यांनी तुला नियुक्त करावे. आणि आम्ही (तुझे सहकारी अन्य सामाजिक जन) देखील (त्वा) तुला या हेतूंसाठी स्थापित करू (सहकार्य देऊ) तू (ऋतुभि:) वसंत, वर्षा आदी ऋतूंसह (सजू:) संतुष्ट व आनंदी रहा, सेवा कर. तू (विद्याभि:) जलासह (सजू:) प्रेमयुक्त रहा (दैवै:) सद्गुणांशी (संजू:) तुझी प्रीती वा मैत्री असावी. (वयोनाधै:) जीवनाशी तसेच गायत्री आदी छंदाविषयी (देवै:) दिव्य सुख देणार्‍या प्राणांविषयी (सजू:) तुझ्या मानत प्रीती असावी. हे पुरुषार्थो स्त्री अथवा पुरुषा, (त्वा) तुला (इह) या गृहाश्रमात (वैश्वानराय) -00 नायक (अग्नये) विज्ञानदाता परमेश्वराच्या प्राप्तीसाठी (अध्वर्यू) रक्षक (अश्विना) विद्यावान अध्यापक आणि उपदेशक, यांनी (तुला) (सादयताम्) स्थापित वा नियुक्त करावे. (त्वा) तुला (वरील उद्दिष्टांसाठी आम्ही (तुझे सहकारी) नियुक्त करतो. तू (ऋतुभि:) ऋतूंसह (मधे) (सजू:) पुरुषार्थ करीत (विद्याभि:) विविध पदार्थांची प्राप्तीचे कारण जे प्राण, त्या प्राणांसह यत्न-श्रम करीत (सजू:) वस्तूंचे सेवन कर. (वसुभि:) अग्नि आदी आठ पदार्थांसह (पदार्थांविषयी) (सजू:) प्रीतीयुक्त रहा आणि (वयोनाव्यै:) विज्ञान शिकविणास्था (देवै:) उत्तम विद्वानांविषयी (तुझ्या मनात) (सजू:) समानरुपेण प्रेम वा आवड असावी. हे विद्या अध्ययनार्थी ब्रह्मचारिणी अथवा ब्रह्मचारी (त्वा) तुला (इह) या ब्रह्मचर्याश्रयात (वैश्वानराय) सर्वांना सुख देण्याचे साधन (अग्नये) म्हणजे शास्त्रांचे विमान शिकविण्यासाठी (अध्वर्यू) पालनकर्ता (अश्विना) अध्यापक आणि उपदेशक गण यांनी (सादयताम्) (तुला वरील उद्देशांकरिता) (सादयताम्) नियुक्त करावे (तुला शास्त्र, ज्ञान-विज्ञानाचे शिक्षण द्यावे) (याच उद्दिष्टांसाठी) (त्वा) तुला आम्ही देखील नियुक्त करतो. तू (ऋतुभि:) ऋतूप्रमाणे (सजू:) अनुकूल सेवन करीत (विधाभि:) विविध प्रकारच्या पदार्थांच्या प्राप्तीचे कारण जे प्राण, त्या प्राणांच्या शक्तीद्वारे (सजू:) सर्वांवर समान प्रीती करणार्‍या (रूद्रै:) प्राण, अपान, न्याय, उदान, समान, नाग, कूर्म, कृकल, देवदत्त, धनंजय आणि जीवाला या अकरा रुद्रांसह आणि (सजू:) सेवा करणार्‍या आणि (वयोनाधै:) वैदाध्ययन करण्याची व्यवस्था करणार्‍या (दैवै:) विद्वज्जनांसह (सजू:) निरंतर प्रीतीयुक्त होऊन रहा. (त्यांच्याकडून वेदशिक) हे पूर्ण विद्यावान स्त्री अथवा पुरुषा, (त्वा) तुला (इह) या जगात (वैश्वानराय) सर्व मनुष्यांसाठी सुख देणार्‍या व्यक्तीसह (अग्नये) पूर्ण विज्ञान प्राप्त करण्यासाठी (अध्वर्यू) रक्षक (अश्विना) ज्ञानदाता अध्यापक व उपदेशक गण (सादमताम्) तुला नियुक्त करोत. (पूर्ण ज्ञानी झालेल्या मनुष्याने सर्वांना सुखी करण्यासाठी यत्न करावेत.) (त्व:) तुला आम्ही देखील या कार्यासाठी नियुक्त करतो (वा) तुझ्या कार्यात सहभागी होतो) तू (ऋतुभि:) ऋतूंप्रमाणे (सजू:) अनुकूल व्यवहार (खान-पान आदी) करीत (विद्याभि:) विविध प्रकारच्या कार्यांविषयी (सजू:) प्रीती ठेवीत (आदित्यै:) एका वर्षाच्या बारा महिन्यात (सजू:) अनुकूल आहार-विहार कर, आणि (वयोनाधै:) विद्या आणि विज्ञानाचा प्रचार करणार्‍या (देवै:) विद्वानांशी (सजू:) अनुकूल रहा. (त्याच्यासह विद्या-ज्ञानाचा प्रचार कर) हे सत्यार्थाचा उपदेश करणार्‍या स्त्री अथवा पुरुषा, (त्वा) तुला (इह) या जगात (वैश्वानराय) सर्वहितकारी (अग्नये) उत्तम (संस्काराच्या प्रचारासाठी (अध्वर्यू) ब्रह्मविद्येचे रक्षक (अश्विना) अध्यापक आणि उपदेशकगण (सादयताम्) तुला (वरील कार्यासाठी) (सादयताम्) नियुक्त करोत. (त्वा) तुला आम्ही देखील त्या उद्देशाकरिता सहाय्य करतो. तू (ऋतुभि:) ऋतूंच्या अवयवांमधे (मास, पक्ष, दिवस, काल क्षण आदींत) (सजू:) तद्नुकूल व्यवहार करीत (विश्राभि:) विविध सुखकारक क्रियांच्या (सजू:) अनुकूल राहून (विश्वै) (देवै:) सत्योपदेशक पतीसह (वा पत्नीसह) (रुजू:) समानरूपेण प्रीतीभाव ठेव आणि (वयोबाधै:) इच्छित सुखी जीवन देणार्‍या (वा जीवनपद्धती शिकविणार्‍या) (दैवै:) परोपकारी आणि सत्यात्यविवेकी लोकांविषयी (सजू:) सतत प्रीती (वा आदरभाव) ठेव. ॥7॥

    भावार्थ - भावार्थ - या जगात मनुष्य-जन्म मिळाल्यानंतर स्त्री आणि पुरुषाने विद्वान व्हावे. ब्रह्मचर्य-पालन करून, उत्तम विद्या शिकून शुभकर्म करण्यात स्वत: प्रवृत्त असावे आणि इतरांनाही प्रवृत्त करावे. तसेच ईश्वरापासून ते पृथ्वीपर्यंतच्या सर्व पदार्थांचे यथार्थ सत्य विज्ञान जाणून गेऊन, त्या विज्ञानाच्या सहाय्याने सर्वऋतूंमधे स्वत: सुखी असावे आणि इतरांनाही सुखी करावे. ॥7॥

    इस भाष्य को एडिट करें
    Top