Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 34/ मन्त्र 22
    ऋषिः - गोतम ऋषिः देवता - सोमो देवता छन्दः - विराट् पङ्क्तिः स्वरः - पञ्चमः
    2

    त्वमि॒माऽओष॑धीः सोम॒ विश्वा॒स्त्वम॒पोऽअ॑जनय॒स्त्वं गाः।त्वमा त॑तन्थो॒र्वन्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो॑ ववर्थ॥२२॥

    स्वर सहित पद पाठ

    त्वम्। इ॒माः। ओष॑धीः। सो॒म॒। विश्वाः॑। त्वम्। अ॒पः। अ॒ज॒न॒यः॒। त्वम्। गाः ॥ त्वम्। आ। त॒त॒न्थ॒। उ॒रु। अ॒न्तरि॑क्षम्। त्वम्। ज्योति॑षा। वि। तमः॑। ववर्थ॒ ॥२२ ॥


    स्वर रहित मन्त्र

    त्वमिमाऽओषधीः सोम विश्वास्त्वमपोऽअजनयस्त्वङ्गाः । त्वमाततन्थोर्वन्तरिक्षन्त्वञ्ज्योतिषा वि तमो ववर्थ ॥


    स्वर रहित पद पाठ

    त्वम्। इमाः। ओषधीः। सोम। विश्वाः। त्वम्। अपः। अजनयः। त्वम्। गाः॥ त्वम्। आ। ततन्थ। उरु। अन्तरिक्षम्। त्वम्। ज्योतिषा। वि। तमः। ववर्थ॥२२॥

    यजुर्वेद - अध्याय » 34; मन्त्र » 22
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - हे (सोम) उत्तम सोमवल्ली औषधीप्रमाणे रोगांचा नाश करणारे राजन्, (त्वम्) आपण (इमा) या (विश्‍वाः) सर्व (औषधीः) सोम आदी औषधी (अजनयः) उत्पन्न करा (राज्यात रोगनाशक औषधीचे उत्पादन वाढवा) (त्वम्) आपण सूर्याप्रमाणे (अपः) जलाची वा उपयोगी कार्याची तसेच (त्वम्) आपण (गाः) या भूमीची वा गौवंशाची (अजनयः) वृद्धी करा. (त्वम्) आपण सूर्याप्रमाणे (ऊरु) सर्व क्षेति भरपूर कार्यासाठी वाव (आ, ततन्थ) निर्माण करता, त्यामुळे (त्वम्) आपण सूर्यजसा (ज्योतिषा) आपल्या प्रकाशाने (तमः) अंधकाराचा नाश करतो, तद्वत आपण न्यायाने अन्यायास (वि ववर्थ) दूर करा. या सद्गुणांमूळे आपण आम्हा प्रजाजनांना माननीय आहात. ॥22॥

    भावार्थ - भावार्थ - ज्याप्रमाणे औषधी रोग दूर करते त्याप्रमाणे जे लोक आपले दुःख दूर करतात, प्राण व शक्ती वाढवितात, ते जगात वंदनीय ठरतात, तसेच जे राजपुरुष सूर्य जसा रात्रीला तसे अधर्म व अविद्यारुप अंधकार नष्ट करतात ते देखील जगात पूजनीय होतात. ॥22॥

    इस भाष्य को एडिट करें
    Top