Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 34/ मन्त्र 58
    ऋषिः - गृत्समद ऋषिः देवता - ब्रह्मणस्पतिर्देवता छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः
    1

    ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व।विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑।य इ॒मा विश्वा॑। वि॒श्वक॑र्म्मा। यो नः॑ पि॒ता।अन्न॑प॒तेऽन्न॑स्य नो देहि॥५८॥

    स्वर सहित पद पाठ

    ब्रह्म॑णः। प॒ते॒। त्वम्। अ॒स्य। य॒न्ता। सू॒क्तस्येति॑ सुऽउ॒क्तस्य॑। बो॒धि॒। तन॑यम्। च॒। जि॒न्व ॥ विश्व॑म्। तत्। भ॒द्रम्। यत्। अव॑न्ति। दे॒वाः। बृ॒हत्। व॒दे॒म॒। वि॒दथे॑। सु॒वीरा॒ इति॑ सु॒ऽवीराः॑ ॥५८ ॥


    स्वर रहित मन्त्र

    ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयञ्च जिन्व । विश्वन्तद्भद्रँयदवन्ति देवा बृहद्वदेम विदथे सुवीराः । यऽइमा विश्वा विश्वकर्मा यो नः पिताऽअन्नपते न्नस्य नो देहि॥ गलित मन्त्रः यऽइमा विश्वा भुवनानि जुह्वदृषिर्हाता न्यसीदत्पिता नः । सऽआशिषा द्रविणमिच्छमानः प्रथमच्छदवराँऽआविवेश॥ विश्वकर्मा विमनाऽआद्विहाया धाता विधाता परमोत सन्दृक् । तेषामिष्टानि समिषा मदन्ति यत्रा सप्तऽऋषीन्पर एकमाहुः ॥ यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । यो देवानान्नामधाऽएक एव तँ सम्प्रश्नम्भुवना यन्त्यन्या ॥ अन्नपतेन्नस्य नो देह्यनमीवस्य शुष्मिणः । प्रप्र दातारन्तारिषऽऊर्जन्नो धेहि द्विपदे चतुष्पदे ॥


    स्वर रहित पद पाठ

    ब्रह्मणः। पते। त्वम्। अस्य। यन्ता। सूक्तस्येति सुऽउक्तस्य। बोधि। तनयम्। च। जिन्व॥ विश्वम्। तत्। भद्रम्। यत्। अवन्ति। देवाः। बृहत्। वदेम। विदथे। सुवीरा इति सुऽवीराः॥५८॥

    यजुर्वेद - अध्याय » 34; मन्त्र » 58
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - हे (ब्राह्मणः) ब्रह्माण्डाचे (पते) रक्षक परमेश्‍वर, (देवाः) विद्वज्जन (विदथे) प्रकट व्यवहारात वा आचरणात (यत्) ज्या कर्माचे स्वतः पालन करतात (विदथे) प्रकट व्यवहारात वा आचरणात (यत्) ज्या कर्माचे स्वतः पालन करतात अथवा ते कर्म करण्यासाठी सर्वांना उपदेश करतात आणि ज्या कर्माला (सुवीरा) आम्ही सुंदर, उत्तम वीरपुरूष (बृहत्) महान श्रेष्ठ कर्म (वदेम्) म्हणतो, त्या (अस्य) या (सूक्तस्य) म्हणलो त्या सुवचनाचे (त्वम्) हे परमेश्‍वर, आपण (यन्ता) नियामक व्हा (आम्ही सांगितलेले उत्तम कर्म करण्यासाठी इतरांना प्रेरणा द्या) (च) आणि (तनयम्) विद्ये विषयी शुद्ध गहन विचार करणार्‍या आम्हाला पुत्राप्रमाणे प्रिय असलेल्या व्यक्तीला (बोधि) आपण ज्ञान द्या. (उत्तम कर्म करण्याची प्रेरणा द्या) तसेच (तत्) ते (भद्रम्) कल्याणकारी कर्म करण्याची (विश्‍वम्) सर्व प्राणिमात्राला प्रेरित करून त्याना (जित्व) तृप्त करा ॥58॥

    भावार्थ - भावार्थ - हे जगदीश्‍वर, आपण आम्हाला (उपासकांना) विद्या, साम आणि आचरण विषयी नियामक वा प्रेरक व्हा करून सर्वांच्या हृदयात धर्म, न्याय, सुशिक्षा आणि आपसात प्रीती भाव उत्पन्न करा ॥58॥

    इस भाष्य को एडिट करें
    Top