यजुर्वेद - अध्याय 34/ मन्त्र 40
ऋषिः - वसिष्ठ ऋषिः
देवता - उषा देवता
छन्दः - निचृत् त्रिष्टुप्
स्वरः - धैवतः
5
अश्वा॑वती॒र्गोम॑तीर्नऽउ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः।घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः॥४०॥
स्वर सहित पद पाठअश्वा॑वतीः। अश्व॑वती॒रित्यश्व॑ऽवतीः। गोम॑ती॒रिति॒ गोऽम॑तीः। नः॒। उ॒षासः॑। उ॒षस॒ऽइत्यु॒षसः॑। वी॒रवती॒रिति॑ वी॒रऽव॑तीः। सद॑म्। उ॒च्छ॒न्तु॒। भ॒द्राः ॥ घृ॒तम्। दुहा॑नाः। वि॒श्वतः॑। प्रपी॑ता॒ इति॒ प्रऽपी॑ताः। यू॒यम्। पा॒त॒। स्व॒स्तिभिः॑। सदा॑। नः॒ ॥४० ॥
स्वर रहित मन्त्र
अश्वावतीर्गोमतीर्नऽउषासो वीरवतीः सदमुच्छन्तु भद्राः । घृतन्दुहाना विश्वतः प्रपीता यूयम्पात स्वस्तिभिः सदा नः ॥
स्वर रहित पद पाठ
अश्वावतीः। अश्ववतीरित्यश्वऽवतीः। गोमतीरिति गोऽमतीः। नः। उषासः। उषसऽइत्युषसः। वीरवतीरिति वीरऽवतीः। सदम्। उच्छन्तु। भद्राः॥ घृतम्। दुहानाः। विश्वतः। प्रपीता इति प्रऽपीताः। यूयम्। पात। स्वस्तिभिः। सदा। नः॥४०॥
विषय - विदुषी स्त्रियांनी काय केले पाहिजे -
शब्दार्थ -
शब्दार्थ - हे विदुषी स्त्रियांनो, ज्याप्रमाणे (अश्वावतीः) भरपूर जलाने व्याप्त भूमीवर प्रकाशित होणारी (गोमतीः) आणि सूर्यकिरणांनी व्याप्त (उषासः) प्रभातवेला/(वीरवतीः) वीर पुरुषांनी संयुक्त असते (वीरजन वा सैनिक सकाळी उठून युद्धाभ्यास करतात) तसेच त्या प्रभातवेळा (रोजची सकाळ) (भद्राः) कल्याणकारिणी असून (घृतम्) शुद्ध जल (दुहानाः) सर्वतः देत असते अशी (विश्वतः) सर्व दिशांकडून (प्रपीताः) अत्यंत बलदायिनी उषा ज्याप्रमाणे (सदम्) सभेला प्रवृत्त करते त्याप्रमाणे हे विदुषी स्त्रियांनो, तुम्ही आमच्या सभेस (अच्छन्तु) उपस्थित रहा आणि (नः) आमचे (यूयम्) तुम्ही (स्वस्तिभिः) कल्याणकारी कार्याद्वारे (सदा) नेहमी (पात) रक्षण करा. ॥40॥
भावार्थ - भावार्थ - या मंत्रात वाचकलुप्तोपमा अलंकार आहे. जशी प्रभातवेळ जागणार्या मनुष्यांना सुखी करते, तसे विदुषी स्त्रियांनी कुमारी विद्यार्थिनी कन्यांना विद्या, सुशिक्षा आणि सुख देऊन त्याना सदा आनंदी ठेवावे. ॥40॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal