यजुर्वेद - अध्याय 16/ मन्त्र 17
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नमः॑ श॒ष्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमः॑॥१७॥
स्वर सहित पद पाठनमः॑। हिर॑ण्यबाहव॒ इति॒ हिर॑ण्यऽबाहवे। से॒ना॒न्य᳖ इति॑ सेना॒ऽन्ये᳖। दि॒शाम्। च॒। पत॑ये। नमः॑। नमः॑। वृ॒क्षेभ्यः॑। हरि॑केशेभ्य॒ इति॒ हरि॑ऽकेशेभ्यः। प॒शू॒नाम्। पत॑ये। नमः॑। नमः॑। श॒ष्पिञ्ज॑राय। त्विषी॑मते। त्विषी॑मत॒ इति॒ त्विषी॑ऽमते। प॒थी॒नाम्। पत॑ये। नमः॑। नमः॑। हरि॑केशा॒येति॒ हरि॑ऽकेशाय। उ॒प॒वी॒तिन॒ इत्युप॑ऽवी॒तिने॑। पु॒ष्टाना॑म्। पत॑ये। नमः॑ ॥१७ ॥
स्वर रहित मन्त्र
नमो हिरण्यबाहवे सेनान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम्पतये नमो नमः शष्पिञ्जराय त्विषीमते पथीनाम्पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम्पतये नमो नमो बभ्लुशाय ॥
स्वर रहित पद पाठ
नमः। हिरण्यबाहव इति हिरण्यऽबाहवे। सेनान्य इति सेनाऽन्ये। दिशाम्। च। पतये। नमः। नमः। वृक्षेभ्यः। हरिकेशेभ्य इति हरिऽकेशेभ्यः। पशूनाम्। पतये। नमः। नमः। शष्पिञ्जराय। त्विषीमते। त्विषीमत इति त्विषीऽमते। पथीनाम्। पतये। नमः। नमः। हरिकेशायेति हरिऽकेशाय। उपवीतिन इत्युपऽवीतिने। पुष्टानाम्। पतये। नमः॥१७॥
Translation -
Our homage be to the army's commander, whose arms are decorated with gold. (1) And to the lord of the regions our homage be. (2) Our homage be to the trees having green hair. (3) To the lord of animals our homage be. (4) Our homage be to him, whose skin is yellow like straw. (5) To the lustrous lord of the highways our homage be. (6 Our homage be to the golden-haired, wearing the sacred thread. (7) To the lord of the strong and stout our homage be. (8)
Notes -
Hiranyabāhave, हिरण्यालंकारभूषितवाहवे, to one, whose arms are decorated with gold. Senānye, सेनां नयतीति सेनानीः तस्मै, to the commander of the army. Disām pataye, lord or protector of the regions. Harikeśebhyah, हरितवर्णाः केशाः पर्णरूपा येषां, तेभ्यः, those which have green hair in the form of leaves. skin is yellowish red like straw. to Saspinjarāya, शष्पवत् पिञ्जराय पीतवर्णाय, to him whose Tvişimate,दीप्तिमते , to the radiant one. Pathinam,मार्गाणां , of the highways or roads. Harikeśaya, लोहितकेशाय, to the blond; to one having golden, or reddish hair. Also, having dark black hair, i. e. a young person. Puṣṭānām, गुणपूर्णानां नराणां, of strong and stout persons; of the meritorious men.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal