अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 19
अ॒ग्निर्भूम्या॒मोष॑धीष्व॒ग्निमापो॑ बिभ्रत्य॒ग्निरश्म॑सु। अ॒ग्निर॒न्तः पुरु॑षेषु॒ गोष्वश्वे॑ष्व॒ग्नयः॑ ॥
स्वर सहित पद पाठअ॒ग्नि: । भूम्या॑म् । ओष॑धीषु । अ॒ग्निम् । आप॑: । बि॒भ्र॒ति॒ । अ॒ग्नि: । अश्म॑ऽसु । अ॒ग्नि: । अ॒न्त: । पुरु॑षेषु । गोषु॑ । अश्वे॑षु । अ॒ग्नय॑: ॥१.१९॥
स्वर रहित मन्त्र
अग्निर्भूम्यामोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु। अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नयः ॥
स्वर रहित पद पाठअग्नि: । भूम्याम् । ओषधीषु । अग्निम् । आप: । बिभ्रति । अग्नि: । अश्मऽसु । अग्नि: । अन्त: । पुरुषेषु । गोषु । अश्वेषु । अग्नय: ॥१.१९॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 19
Translation -
Fire (heat-energy and electricity) is present in the earth. it thence enters the herbs (that grow upon the earth). The waters bear fire, and fire is an ingredient in the formation of the cloud (or stone). This fire is present in the human body and in different forms, it is found in the bodies of animals like the cow and horse.