अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 7
यां रक्ष॑न्त्यस्व॒प्ना वि॑श्व॒दानीं॑ दे॒वा भूमिं॑ पृथि॒वीमप्र॑मादम्। सा नो॒ मधु॑ प्रि॒यं दु॑हा॒मथो॑ उक्षतु॒ वर्च॑सा ॥
स्वर सहित पद पाठयाम् । रक्ष॑न्ति । अ॒स्व॒प्ना: । वि॒श्व॒ऽदानी॑म् । दे॒वा: । भूमि॑म् । पृ॒थि॒वीम् । अप्र॑ऽमादम् । सा । न॒: । मधु॑ । प्रि॒यम् । दु॒हा॒म् । अथो॒ इति॑ । उ॒क्ष॒तु॒ । वर्च॑सा ॥१.७॥
स्वर रहित मन्त्र
यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम्। सा नो मधु प्रियं दुहामथो उक्षतु वर्चसा ॥
स्वर रहित पद पाठयाम् । रक्षन्ति । अस्वप्ना: । विश्वऽदानीम् । देवा: । भूमिम् । पृथिवीम् । अप्रऽमादम् । सा । न: । मधु । प्रियम् । दुहाम् । अथो इति । उक्षतु । वर्चसा ॥१.७॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 7
Translation -
May that earth the giver of all, the firm and spacious, whom the wise ones sleepless keep a watch over without any flaw and failure in their vegil, give us the means to enjoy the the fruit of our past actions and so help us to develop our powers.