Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 17
    सूक्त - अथर्वा देवता - भूमिः छन्दः - त्र्यवसाना पञ्चपदा शक्वरी सूक्तम् - भूमि सूक्त

    वि॑श्व॒स्वं मा॒तर॒मोष॑धीनां ध्रु॒वां भूमिं॑ पृथि॒वीं धर्म॑णा धृ॒ताम्। शि॒वां स्यो॒नामनु॑ चरेम वि॒श्वहा॑ ॥

    स्वर सहित पद पाठ

    वि॒श्व॒ऽस्व᳡म् । मा॒तर॑म् । ओष॑धीनाम् । ध्रु॒वाम् । भूमि॑म् । पृ॒थि॒वीम् । धर्म॑णा । धृ॒ताम् । शि॒वाम् । स्यो॒नाम् । अनु॑ । च॒रे॒म॒ । वि॒श्वहा॑ ॥१.१७॥


    स्वर रहित मन्त्र

    विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम्। शिवां स्योनामनु चरेम विश्वहा ॥

    स्वर रहित पद पाठ

    विश्वऽस्वम् । मातरम् । ओषधीनाम् । ध्रुवाम् । भूमिम् । पृथिवीम् । धर्मणा । धृताम् । शिवाम् । स्योनाम् । अनु । चरेम । विश्वहा ॥१.१७॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 17

    Translation -
    May we, in all the ways follow (the natural law working in) that motherland who produces and possesses all terrestrial objects is the mother of all herbs who affords firm stand to all creatures, who is upheld by righteousness, and who is auspicious, charming and spacious.

    इस भाष्य को एडिट करें
    Top