Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 45
    सूक्त - अथर्वा देवता - भूमिः छन्दः - जगती सूक्तम् - भूमि सूक्त

    जनं॒ बिभ्र॑ती बहु॒धा विवा॑चसं॒ नाना॑धर्माणं पृथि॒वी य॑थौक॒सम्। स॒हस्रं॒ धारा॒ द्रवि॑णस्य मे दुहां ध्रु॒वेव॑ धे॒नुरन॑पस्फुरन्ती ॥

    स्वर सहित पद पाठ

    जन॑म् । बिभ्र॑ती । ब॒हु॒ऽधा । विऽवा॑चसम् । नाना॑ऽधर्माणम् । पृ॒थि॒वी । य॒था॒ऽओ॒क॒सम् । स॒हस्र॑म् । धारा॑: । द्रवि॑णस्य । मे॒ । दु॒हा॒म् । ध्रु॒वाऽइ॑व । धे॒नु: । अन॑पऽस्‍फुरन्ती ॥१.४५॥


    स्वर रहित मन्त्र

    जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम्। सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुरनपस्फुरन्ती ॥

    स्वर रहित पद पाठ

    जनम् । बिभ्रती । बहुऽधा । विऽवाचसम् । नानाऽधर्माणम् । पृथिवी । यथाऽओकसम् । सहस्रम् । धारा: । द्रविणस्य । मे । दुहाम् । ध्रुवाऽइव । धेनु: । अनपऽस्‍फुरन्ती ॥१.४५॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 45

    Translation -
    Just as she, according to their deserts in various ways supports the concourse of men of various qualities and specially endorved with the power of expressing them in various ways, may the mother earth having vast space like a constant cow that never fails pour on us a thousand streams .of wealth.

    इस भाष्य को एडिट करें
    Top