अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 57
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - पुरोऽतिजागता जगती
सूक्तम् - भूमि सूक्त
अश्व॑ इव॒ रजो॑ दुधुवे॒ वि ताञ्जना॒न्य आक्षि॑यन्पृथि॒वीं यादजा॑यत। म॒न्द्राग्रेत्व॑री॒ भुव॑नस्य गो॒पा वन॒स्पती॑नां॒ गृभि॒रोष॑धीनाम् ॥
स्वर सहित पद पाठअश्व॑:ऽइव । रज॑: । दु॒धु॒वे॒ । वि । तान् । जना॑न् । ये । आ॒ऽअक्षि॑यन् । पृ॒थि॒वीम् । यात् । आजा॑यत । म॒न्द्रा । अ॒ग्र॒ऽइत्व॑री । भुव॑नस्य । गो॒पा: । वन॒स्पती॑नाम् । गृभि॑: । ओष॑धीनाम् ॥१.५७॥
स्वर रहित मन्त्र
अश्व इव रजो दुधुवे वि ताञ्जनान्य आक्षियन्पृथिवीं यादजायत। मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम् ॥
स्वर रहित पद पाठअश्व:ऽइव । रज: । दुधुवे । वि । तान् । जनान् । ये । आऽअक्षियन् । पृथिवीम् । यात् । आजायत । मन्द्रा । अग्रऽइत्वरी । भुवनस्य । गोपा: । वनस्पतीनाम् । गृभि: । ओषधीनाम् ॥१.५७॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 57
Translation -
Since her birth this mother earth which is the source of all cheers and advanced marches, and which protects the whole populace, keeps the trees and plants, shakes off all those people that oppress her as a horse shakes off dust.