अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 49
ये त॑ आर॒ण्याः प॒शवो॑ मृ॒गा वने॑ हि॒ताः सिं॒हा व्या॒घ्राः पु॑रु॒षाद॒श्चर॑न्ति। उ॒लं वृकं॑ पृथिवि दु॒च्छुना॑मि॒त ऋ॒क्षीकां॒ रक्षो॒ अप॑ बाधया॒स्मत् ॥
स्वर सहित पद पाठये । ते । आ॒र॒ण्या: । प॒शव॑: । मृ॒गा: । वने॑ । हि॒ता: । सिं॒हा: । व्या॒घ्रा । पु॒रु॒ष॒ऽअद॑: । चर॑न्ति । उ॒लम् । वृक॑म् । पृ॒थि॒वि॒ । दु॒च्छुना॑म् । इ॒त: । ऋ॒क्षीका॑म् । रक्ष॑: । अप॑ । बा॒ध॒य॒ । अ॒स्मत् ॥१.४९॥
स्वर रहित मन्त्र
ये त आरण्याः पशवो मृगा वने हिताः सिंहा व्याघ्राः पुरुषादश्चरन्ति। उलं वृकं पृथिवि दुच्छुनामित ऋक्षीकां रक्षो अप बाधयास्मत् ॥
स्वर रहित पद पाठये । ते । आरण्या: । पशव: । मृगा: । वने । हिता: । सिंहा: । व्याघ्रा । पुरुषऽअद: । चरन्ति । उलम् । वृकम् । पृथिवि । दुच्छुनाम् । इत: । ऋक्षीकाम् । रक्ष: । अप । बाधय । अस्मत् ॥१.४९॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 49
Translation -
Her beasts of the forest such as the beneficial deer, the man eating lion and tiger roam about in the forest. May the mother earth chase away from us here, the ferocious wolf and the she-bear of the nasty gait.